समाचारं

राष्ट्रीयसमुद्रीसङ्ग्रहालयः सिङ्गापुरसङ्ग्रहालयेन सह मिलित्वा "बाबा न्योन्या संस्कृतिप्रदर्शनी" इति आयोजनं करोति ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, तियानजिन्, अगस्तमासस्य १७ दिनाङ्के (वाङ्ग शुन्की) १७ दिनाङ्के "समुद्री रेशममार्गे बाबा-न्योन्या-संस्कृतेः विश्वम्" इति राष्ट्रिय-महासागर-विज्ञान-सङ्ग्रहालये प्रारम्भः अभवत् सांस्कृतिक अवशेषाणां खण्डः (समूहः) बाबा-न्योन्या-संस्कृतेः अद्वितीयं आकर्षणं समुद्रीयरेशममार्गे तस्याः ऐतिहासिकस्थितिं च प्रदर्शयितुं उद्दिश्यते

बाबा तथा न्योन्या के विश्व सांस्कृतिक प्रदर्शनी। (चित्रं राष्ट्रियसमुद्रीसङ्ग्रहालयस्य सौजन्येन)

अस्मिन् प्रदर्शने सांस्कृतिकावशेषाः एशियाई सभ्यतासङ्ग्रहालयात् सिङ्गापुरस्य पेरानाकसंस्कृतिकेन्द्रात् च आगच्छन्ति इति कथ्यते, यत्र "पेरानाक" चित्राणि, गृहसामग्री, वस्त्राणि, विवाहस्य वस्तूनि तथा वास्तुसंरचनानि इत्यादयः सन्ति, येषु व्यापकरूपेण अस्य विविधाः पक्षाः दर्शिताः सन्ति बाबा च न्योन्या संस्कृतिः। बाबा, न्योन्या, अथवा पेराकान्स् इति १५ शताब्द्यां समुद्रीयरेशममार्गस्य विकासेन निर्मितः जातीयसमूहः अस्ति चीनदेशस्य दक्षिणपूर्वतटीयक्षेत्रेभ्यः जनाः दक्षिणपूर्व एशियादेशं प्रव्रजितवन्तः, स्थानीयनिवासिनः सह च अन्तरविवाहं कृतवन्तः पुरुषाः "बाबा" स्त्रियः "न्योन्या" इति उच्यन्ते । तेषां संस्कृतिः चीनीयसंस्कृतेः दक्षिणपूर्व एशियाईसंस्कृतेः च संलयनम् अस्ति, यस्य स्थानीयसमाजस्य विकासे गहनः प्रभावः अभवत् ।

बाबा तथा न्योन्या के विश्व सांस्कृतिक प्रदर्शनी। (चित्रं राष्ट्रियसमुद्रीसङ्ग्रहालयस्य सौजन्येन)

प्रदर्शनीस्थले उष्णकटिबंधीयशैल्याः, रङ्गिणः कशीकृतकेबयावेषधारिणः कर्मचारिणः प्रदर्शिताः, परिचयः च कृतः, येन बहवः पर्यटकाः स्थगितुं प्रशंसितुं च आकर्षिताः राष्ट्रीयसमुद्रीसङ्ग्रहालयस्य वैज्ञानिकसंशोधनलोकप्रियीकरणकेन्द्रस्य उपनिदेशकः झू सी अवदत् यत्, "एषा प्रदर्शनी न केवलं चीनीयसंस्कृतेः समावेशीत्वं सृजनशीलतां च प्रदर्शयति, अपितु दक्षिणपूर्व एशियाईसमुदायस्य स्वीकारस्य एकीकरणस्य च प्रति मुक्तदृष्टिकोणं प्रतिबिम्बयति बाबा तथा न्योन्या जातीयसमूहाः वयम् आशास्महे यत् अस्याः प्रदर्शन्याः माध्यमेन अधिकाः जनाः बाबा-न्योन्या-संस्कृतेः अद्वितीयं आकर्षणं अवगन्तुं अनुभवितुं च शक्नुवन्ति।”

एषा प्रदर्शनी राष्ट्रियसमुद्रीसङ्ग्रहालयस्य प्रथमः सिङ्गापुर-आधारितः सहकार्यः अस्ति, नवम्बर्-मासस्य १७ दिनाङ्कपर्यन्तं उद्घाटितः भविष्यति । (उपरि)