समाचारं

"अमेरिकादेशः असफलः अस्ति वा? कोरियादेशिनः स्वयमेव तत् कर्तुम् इच्छन्ति।"

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

► पाठपर्यवेक्षक संजाल लियू चेन्घुई

"अमेरिकादेशात् प्रश्नः क्रियते, कोरियादेशिनः स्वकीयं 'परमाणुछत्रं' इच्छन्ति" इति न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कोरिया-देशस्य संवाददाता चो-साङ्ग-हुन् अगस्त-मासस्य १७ दिनाङ्के लेखे लिखितवान् अमेरिकादेशेन परमाणुरक्षणस्य प्रतिज्ञानुसारं अधुना अधिकाधिकाः दक्षिणकोरियादेशिनः स्वकीयाः परमाणुशस्त्राणि भवेयुः इति मन्यन्ते । सः अवदत् यत् उत्तरकोरिया-देशस्य परमाणुशक्ति-रूस-देशस्य च मध्ये अद्यतने सम्झौतेन दक्षिणकोरिया-देशः असहजः भवति, उत्तरकोरिया-देशस्य परमाणु-शस्त्रागारस्य विकासं नियन्त्रयितुं अमेरिका-देशः असफलः अभवत्, स्वस्य स्वदेशः अपि उत्तरकोरिया-देशस्य क्षेपणास्त्र-धमकीनां सामनां करोति एतादृशेषु परिस्थितिषु बहवः दक्षिणकोरियादेशिनः अमेरिकादेशस्य आक्रमणात् रक्षणस्य क्षमतायां न विश्वसन्ति ।

दक्षिणकोरियादेशस्य सैनिकाः २०१७ तमे वर्षे अभ्यासस्य समये बैलिस्टिकक्षेपणानि प्रक्षेपयन्ति । दक्षिणकोरिया राष्ट्ररक्षामन्त्रालयः

कुई साङ्गक्सुन इत्यनेन लेखस्य उल्लेखः कृतः यत् यथा यथा अमेरिका परमाणु-अप्रसारनीतिं प्रवर्धयति स्म तथा तथा दक्षिणकोरिया १९७० तमे दशके परमाणुशस्त्रकार्यक्रमं त्यक्त्वा रक्षायै अमेरिकादेशस्य उपरि अवलम्बं कर्तुं चयनं कृतवान् दक्षिणकोरियादेशे दशकैः दशकैः अमेरिकीसैनिकाः दशसहस्राणि निहिताः सन्ति । अमेरिकीराष्ट्रपतिः जो बाइडेन् गतवर्षे दक्षिणकोरियादेशस्य परमाणुसंरक्षणार्थं स्वस्य प्रतिबद्धतां पुनः उक्तवान् यत् अमेरिकी-अप्रसारनीतिं अवहेलयन् परमाणुशस्त्राणां विकासं चिरकालात् वर्जितं मन्यते।