समाचारं

जापानदेशस्य विदेशमन्त्री योको कामिकावा इत्यनेन उक्तं यत् सा किशिदा इत्यस्मै लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदार्थं स्वस्य अभिप्रायं सूचितवती

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [China News Network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

चीनसमाचारसेवा, अगस्तमासस्य १७.जापानस्य क्योडोसमाचारसंस्थायाः अनुसारं १७ तमे स्थानीयसमये जापानदेशस्य विदेशमन्त्री योको कामिकावा इत्यनेन सामाजिकमञ्चे "एक्स्" (पूर्वं ट्विट्टर्) इत्यत्र प्रकटितं यत् सः प्रधानमन्त्री फुमियो किशिडा इत्यस्मै भागं ग्रहीतुं स्वस्य अभिप्रायं सूचितवान् इति सितम्बरमासे लिबरल् डेमोक्रेटिक पार्टी इत्यत्र राष्ट्रपतिनिर्वाचने । मध्याह्नानन्तरं मया प्रधानमन्त्रिणं मम दृढनिश्चयस्य सूचना दत्ता इति सा पोस्ट् कृतवती । योको कामिकावा किशिदा नेतृत्वे "किशिदा गुटस्य" सदस्यः अस्ति ।

निप्पोन् न्यूज नेटवर्क् इत्यस्य अनुसारं ७१ वर्षीयः योको इत्यनेन १५ अगस्तदिनाङ्के जापानी विदेशमन्त्रालयस्य भवने पत्रकारैः उक्तं यत्, "अहं सावधानीपूर्वकं विचारयितुं निर्णयं च कर्तुं सज्जः अस्मि यत् मया किं कर्तव्यं तदनुरूपं कार्यं कर्तुं च प्रतिवेदने उक्तं यत् एतत् सा लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदं प्राप्तुं प्रयतते इति सूचितम् ।

समाचारानुसारं अन्ये जापानीमन्त्रिमण्डलसदस्याः अपि निर्वाचने प्रत्याययितुं स्वस्य रुखं प्रकटितवन्तः तेषां कृते निर्वाचनं कर्तुं पूर्वं लिबरल् डेमोक्रेटिकपक्षस्य २० सदस्यानां समर्थनं प्राप्तव्यम्, अतः तेषां विस्तारार्थं यथाशीघ्रं स्वस्य रुखं प्रकटयितुं आशास्ति तेषां समर्थनम्।

किशिडा-मन्त्रिमण्डलस्य समर्थनं न्यूनं भवति इति कारणतः लिबरल्-डेमोक्रेटिक-पक्षस्य वर्तमानः अध्यक्षः जापानी-प्रधानमन्त्री फुमियो किशिडा अगस्त-मासस्य १४ दिनाङ्के घोषितवान् यत् सः सितम्बर-मासे लिबरल्-डेमोक्रेटिक-पक्षस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णीयात् इति अस्य अर्थः अस्ति यत् सेप्टेम्बरमासे लिबरल् डेमोक्रेटिक पार्टीद्वारा निर्वाचितः नूतनः राष्ट्रपतिः फुमियो किशिदा इत्यस्य उत्तराधिकारी प्रधानमन्त्री भविष्यति।