समाचारं

जापानदेशस्य सैन्यव्ययस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तुं किं प्रेरणा अस्ति ?

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं बहवः जापानी-माध्यमाः १७ दिनाङ्के बहुस्रोतानां उद्धृत्य ज्ञापयन्ति यत् जापानी-रक्षा-मन्त्रालयेन मूलतः वित्तवर्षस्य २०२५ तमस्य वर्षस्य बजट-अनुरोधं अन्तिमरूपेण निर्धारितम् अस्ति यत् अगस्त-मासस्य अन्ते संकलितं भविष्यति, यस्मिन् रक्षाव्ययः अपेक्षितः अस्ति अतिक्रम८ खरब येन(प्रायः ३८८.३ अब्ज युआन्), २.गतवर्षस्य ७.९ खरब येन् अतिक्रम्य नूतनं उच्चतमं स्तरं प्राप्तवान् ।

अन्तिमेषु वर्षेषु जापानदेशः कोरियाद्वीपसमूहस्य, ताइवानजलसन्धिस्य, युक्रेनसंकटस्य च स्थितिं तनावस्य अतिशयोक्तिं कृत्वा आतङ्कं जनयति इति अवसरं स्वीकृतवान्, तस्य सुरक्षानीतिषु महत्त्वपूर्णतया समायोजनं कृत्वा वर्षे वर्षे रक्षाबजटं वर्धितवान्जापानदेशस्य शान्तिवादीसंविधानस्य सीमां पुनः पुनः भङ्ग्य रक्षाव्ययस्य नूतनानि उच्चानि स्थापयित्वा किं प्रेरणा अस्ति? प्रादेशिकस्थितौ तस्य किं प्रभावः भविष्यति ?विशेषभाष्यकारस्य सु क्षियाओहुई इत्यस्य विश्लेषणं पश्यामः ।

जापानदेशः अनन्यरक्षासिद्धान्तं अधिकं भङ्गयितुम् इच्छति

विशेषभाष्यकारः सु क्षियाओहुईः १.जापानस्य रक्षाव्ययः वर्षेषु नूतनानि उच्चतमानि स्तरं प्राप्नोति एव एषा घटना वस्तुतः अनेके खतरनाकाः सन्देशाः प्रतिबिम्बयति । प्रथमं जापानदेशात् एव रक्षाव्ययस्य वृद्धिः निरन्तरं भवितुमर्हति इति बोधयितुं प्रक्रियायां वस्तुतः एव अस्तिजापानस्य परितः सुरक्षाप्रवृत्तिः निर्मायताम्।जापानसर्वकारेण तथाकथितस्य "जापानस्य सुरक्षावातावरणे परिवर्तनस्य" आधारेण सुरक्षाव्यवस्थाः कृताः, जापानस्य क्षेत्रीयशक्तयः सह व्यवहारः कर्तव्यः इति लक्ष्यस्य आधारेण च

विशेषभाष्यकारः सु क्षियाओहुईः १.जापानीयानां आत्मरक्षासेनानां निर्माणात् वयं तुल्यकालिकरूपेण स्पष्टप्रवृत्तयः अपि द्रष्टुं शक्नुमः ।जापानी आत्मरक्षासेनाः एव केवलं रक्षायाः विषये एव स्वस्य मूलसिद्धान्तरूपेण ध्यानं दद्युः, परन्तु स्पष्टं यत् अन्तिमेषु वर्षेषु जापानस्य रक्षाव्ययस्य वृद्धिः अनन्यरक्षायाः सिद्धान्तं भङ्गयितुं भवति। ततोऽपि स्पष्टं यत् जापानदेशः शत्रुस्थानेषु आक्रमणं कर्तुं स्वस्य तथाकथितक्षमतायां निरन्तरं बलं ददाति । अर्थात् ."प्रतिघात" इति नाम्ना जापानदेशः वस्तुतः "आक्रामकक्षमतासु सुधारं कुर्वन्" अस्ति ।, क्षेत्रीयरणनीतिकविन्यासं तादृशरीत्या निर्वहन्ति। जापानस्य दृष्ट्या एतत् बोधयति यत् सा न केवलं आर्थिकशक्तिः भवितुम् अर्हति, अपितु क्षेत्रे जापानस्य प्रभावं वर्धयितुं क्षेत्रीयसुरक्षाशक्तिः अपि भवितुम् अर्हति