समाचारं

जापानस्य २०२५ तमस्य वर्षस्य रक्षाबजटं अभिलेखात्मकं उच्चतमं भवति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य रक्षामन्त्रालयेन मूलतः २०२५ तमस्य वर्षस्य बजट-अनुरोधं अन्तिमरूपेण निर्धारितम् अस्ति, यत् प्रथमवारं ८ खरब येन्-अधिकं भविष्यति इति अपेक्षा अस्ति, यत्र रक्षाव्ययः सकलराष्ट्रीयउत्पादस्य १.६% यावत् वर्धितः, पूर्वं १% अधिकः नासीत्

विगतत्रिषु वर्षेषु जापानदेशस्य रक्षाबजटम् आसीत् : १.

२०२२, ५.४ खरब येन;

२०२३, ६.८ खरब येन;

२०२४ तमे वर्षे ७.९ खरब येन् ।

जापानसर्वकारस्य योजना अस्ति यत् २०२३ तः २०२७ पर्यन्तं पञ्चवर्षेषु तस्य रक्षाव्ययः कुलम् प्रायः ४३ खरब येन् भविष्यति, यत् अभिलेखात्मकं उच्चतमम् अस्ति ।

जापानदेशस्य रक्षाबजटस्य तीव्रगत्या किमर्थं वृद्धिः आवश्यकी अस्ति ?

जापानदेशेन तस्य प्रकाशनस्य मुख्यकारणद्वयं स्तः-

प्रथमं, दूरस्थद्वीपानां, मुख्यतया दक्षिणपश्चिमद्वीपानां, उत्तमरीत्या रक्षणं कुर्वन्तु;

द्वितीयं तु बहूनां आक्रमण-ड्रोन्-विमानानाम् क्रयणम् ।

जापानस्य रक्षाबजटस्य तीव्रवृद्ध्या क्षेत्रीयशान्तिं स्थिरतां च क्षीणं भविष्यति। जापानस्य इतिहासात् न्याय्यं चेत् यदा कदापि जापानदेशः स्वस्य सैन्यव्ययस्य वृद्धिं करोति तदा सः युद्धस्य सज्जतां कुर्वन् अस्ति, यथा १८९४-१८९४ तमस्य वर्षस्य चीन-जापान-युद्धम्, रूस-जापान-युद्धम्, प्रशान्त-युद्धम् इत्यादयः ।

जापानस्य रक्षाबजटं निरन्तरं महतीं वर्धयिष्यति, नाटो-सङ्घस्य कृते संयुक्तराज्यसंस्थायाः आवश्यकतानुसारं तस्य सकलराष्ट्रीयउत्पादस्य २% अधिकं यावत् प्राप्स्यति

यदा बजटं वर्धते तदा सैन्यबलं वर्धते, जापानस्य महत्त्वाकांक्षाः च विस्तारिताः भविष्यन्ति । अस्माभिः सम्यक् ध्यानं दातव्यम्।