समाचारं

अमेरिकी गुप्तसेवा ट्रम्पं गोलीरोधककाचसंरक्षणं प्रदास्यति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, १७ अगस्त (सिन्हुआ) अस्य विषये परिचितानाम् उद्धृत्य सीएनएन-संस्थायाः सूचना अस्ति यत् अमेरिकीगुप्तसेवा पूर्वराष्ट्रपतिस्य रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य च ट्रम्पस्य सुरक्षां वर्धितवती अस्ति तथा च यदा सः प्रचारसभासु भागं गृह्णाति तदा तस्मै बुलेटप्रूफकाचः प्रदातुं योजना अस्ति .संरक्षणम्, सामान्यतया उपविष्टराष्ट्रपतयः कृते प्रयुक्तः सुरक्षापरिपाटः ।

गुप्तसेवा पूर्वमेव बुलेटप्रूफकाचस्य "व्यवस्थां" करिष्यति यत्र ट्रम्पः अस्मिन् नवम्बरमासस्य राष्ट्रपतिनिर्वाचनात् पूर्वं प्रचारकार्यक्रमेषु भागं गृह्णीयात् इति अपेक्षा अस्ति। एतेषां गोलीरोधकचक्षुषः यथायोग्यं बहिः अन्तः च उपयोक्तुं शक्यते ।

अमेरिकी-देशस्य एकः वरिष्ठः अधिकारी अवदत् यत् ट्रम्पस्य रक्षणार्थं अतिरिक्त-उपायेषु एजेण्ट्-सङ्ख्यां वर्धयितुं विशिष्टानि तान्त्रिक-उपायानि च सन्ति । रसदसमर्थनस्य दृष्ट्या एषा “बृहत् परियोजना” अस्ति । सुरक्षाचिन्तानां कारणात् अधिकारी अधिकविवरणं दातुं अनागतवान्। गतमासे ट्रम्पस्य हत्यायाः अनन्तरं प्रवर्तितानां एतेषु केचन उपायाः पूर्वमेव कार्यान्विताः सन्ति।

अस्मिन् विडियो स्क्रीनशॉट् मध्ये दृश्यते यत् जुलैमासस्य १३ दिनाङ्के अमेरिकीराष्ट्रपतिः ट्रम्पः पेन्सिल्वेनिया-देशस्य बटलर्-नगरे प्रचार-सभातः दूरं प्रेषितः आसीत् । सिन्हुआ समाचार एजेन्सी

उपर्युक्तसामग्रीविषये मीडियासञ्चारकर्तृणां पृच्छनानां प्रतिक्रिया अमेरिकीगुप्तसेवा अद्यापि न दत्तवती।

गतमासस्य १३ दिनाङ्के सायंकाले तस्मिन् राज्ये बटलर्-नगरे ट्रम्प-प्रचारसभायां मञ्चात् प्रायः १४० मीटर् दूरे स्थितस्य भवनस्य छततः पेन्सिल्वेनिया-नगरस्य २० वर्षीयः थोमस मेथ्यू क्रुक्स् इति नामकः ट्रम्पं उद्घोषितवान् . क्रुक्स् इत्यस्य गोलीकाण्डेन गुप्तसेवायाः एजेण्ट्-जनाः घटनास्थले एव मारिताः । पश्चात् गुप्तसेवानिदेशकः चिटलः स्वस्य त्यागपत्रस्य घोषणां कृतवान् ।

जुलैमासस्य २२ दिनाङ्के किम्बर्ली चिट्ल् अमेरिकादेशस्य वाशिङ्गटननगरे सदनस्य निरीक्षणसमित्या आयोजिते सुनवायीयां भागं गृहीतवती । सिन्हुआ समाचार एजेन्सी/ए.पी

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​प्रतिवेदनानुसारं ट्रम्पस्य सुरक्षायाः कारणात् अमेरिकी-राष्ट्रपति-बाइडेन्-इत्यस्य सुरक्षा-दलस्य प्रभावः अभवत् । ट्रम्पस्य हत्यायाः अनन्तरं ट्रम्पस्य अभियानस्य सुरक्षां सुनिश्चित्य बाइडेन् इत्यस्य सुरक्षादलस्य केचन सदस्याः अस्थायीरूपेण स्थानान्तरिताः। गुप्तसेवायाः एकः अधिकारी अवदत् यत् एतादृशः उपायः "दुर्लभः" इति ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​प्रतिवेदनस्य प्रतिक्रियां न दत्तवन्तः व्हाइट हाउसः, ट्रम्प-अभियानः वा । (सम्वादकः चेन लिक्सी; विडियो: जू जिओलेई, डायओ हुइलिन्)