2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अनेके जापानीमाध्यमाः १७ दिनाङ्के स्रोतांसि उद्धृत्य ज्ञापयन्ति यत् २०२५ तमे वर्षे जापानस्य रक्षाव्ययः प्रथमवारं ८ खरब येन् (प्रायः ३८८.३ अरब युआन्) अधिकः भवितुम् अर्हति, येन अन्यः अभिलेखः उच्चतमः अभवत्
पूर्वजापानसर्वकारयोजनानुसारं २०२३ तः २०२७ पर्यन्तं जापानीसर्वकारस्य पञ्चवर्षीयः रक्षाव्ययः कुलम् प्रायः ४३ खरब येन् (प्रायः २ खरब युआन्) भविष्यति इति अपेक्षा अस्ति, यत् पूर्वपञ्चवर्षेभ्यः प्रायः १.६ गुणाधिकम् अस्ति
जापानस्य क्योडो न्यूज रिपोर्ट् इत्यस्य स्क्रीनशॉट्
चीन-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः चीन-प्रशांत-संस्थानस्य विशिष्टः शोधकः क्षियाङ्ग-हाओयुः चीन-केन्द्रीय-रेडियो-दूरदर्शन-स्थानकस्य वैश्विक-सूचना-प्रसारणस्य संवाददातृणा सह साक्षात्कारे विश्लेषितवान् यत् "राष्ट्रीय-सुरक्षा-रणनीत्याः" नूतन-संस्करणस्य अनुसारम् । , "राष्ट्रीयरक्षारणनीतिः" तथा "रक्षाबलम्" जापानसर्वकारेण २०२२ तमस्य वर्षस्य अन्ते स्वीकृतवती, "अनुरक्षणयोजनायाः" त्रयाणां सुरक्षानीतिदस्तावेजानां अनुसारं २०२५ तमस्य वर्षस्य जापानस्य रक्षाबजटं ८ खरब येन अधिकं भविष्यति, यत् एकः... स्थापिता व्यवस्था, रक्षाव्ययः च मुख्यतया निम्नलिखितस्तरस्य कृते उपयुज्यते।
जापानीसर्वकारेण पारितानां त्रयाणां सुरक्षादस्तावेजानां अनुसारं द्वितीयविश्वयुद्धानन्तरं जापानस्य बृहत्तमस्य सैन्यविस्तारस्य नीतिरेखा निर्धारिता अस्ति आगामिषु वित्तवर्षद्वयेषु जापानस्य रक्षाबजटं ९ खरब येन् १० खरब येन् च चिह्नं प्रति गमिष्यति ।
पूर्वं निर्मितस्य रक्षानीतिदस्तावेजे जापानदेशेन स्वस्य रक्षाक्षमतां सुदृढं कर्तुं सप्त प्रमुखक्षेत्राणि प्रस्तावितानि, येषु महत्त्वपूर्णं तथाकथितानां स्टैण्ड-ऑफ्-क्षेपणास्त्र-आक्रमणक्षमतानां विकासः अस्ति अस्य कृते जापानदेशः मध्यमदीर्घदूरपर्यन्तं क्षेपणानां विकासं परिनियोजनं च त्वरयति, यत्र अमेरिकादेशात् टोमाहॉक् क्रूज्-क्षेपणानां क्रयणाय, परिनियोजनाय च महतीं धनं व्यययति, अपि च एफ-३५-युद्धविमानानाम् अग्रे क्रयणं करिष्यति
तदतिरिक्तं जापानदेशः उन्नत-एजिस्-युद्धपोतानां निर्माणमपि कुर्वन् अस्ति, ड्रोन्-इत्यस्य विकासं, परिनियोजनं च प्रवर्धयति, जाल-अन्तरिक्ष-क्षेत्रेषु उन्नत-युद्ध-क्षमतानां प्रवर्धनं त्वरयति, दक्षिणपश्चिमे बहिः स्थितेषु द्वीपेषु सैन्य-नियोजनं सुदृढं करोति, जापानस्य नागरिक-बन्दरगाह-विमानस्थानकयोः परिवर्तनं च कुर्वन् अस्ति to achieve द्वय-उपयोग-सैन्य-नागरिकं, जापानस्य शस्त्र-गोलाबारूद-शस्त्रागारस्य पुनर्निर्माणं विस्तारं च... एतेषां व्ययैः जापानस्य रक्षाबजटं व्याप्तम् अस्ति।
जापानस्य "Sankei Shimbun" इति प्रतिवेदनस्य स्क्रीनशॉट्
२०२५ तमे वर्षे जापानस्य रक्षाव्ययः ८ खरब येन् अतिक्रमितः भविष्यति, यत् २०१३ तमे वर्षात् तस्य सैन्यव्ययः वर्धितः इति द्वादशं वर्षं भविष्यति
अन्तिमेषु वर्षेषु जापानदेशः कोरियाद्वीपसमूहस्य, ताइवानजलसन्धिस्य, युक्रेनसंकटस्य च स्थितिं तनावस्य अतिशयोक्तिं कृत्वा आतङ्कं जनयति इति अवसरं स्वीकृत्य स्वस्य सुरक्षानीतिषु महत्त्वपूर्णं समायोजनं कृतवान्, वर्षे वर्षे स्वस्य रक्षाबजटं वर्धितवान्, तथा च शान्तिवादी संविधानस्य सीमां पुनः पुनः भङ्ग्य शस्त्रनिर्यातप्रतिबन्धान् निरन्तरं शिथिलं कुर्वन्ति।
क्षियाङ्ग हाओयुः अग्रे विश्लेषितवान् यत् एतेन ज्ञायते यत् जापानदेशः क्रमेण पारम्परिकं "रक्षा-केन्द्रित" नीतिं भङ्ग्य पूर्व एशियायाः सुरक्षायाः खतरान् जनयति।
अन्तिमेषु वर्षेषु जापानी-सर्वकारेण तथाकथितं तीव्रं जटिलं च बाह्यसुरक्षावातावरणं निरन्तरं अतिशयोक्तिः कृता, बाह्यधमकीनां प्रचारः कृतः, जनसमूहस्य संकटस्य भावः प्रेरितः, युद्धोत्तरसैन्यप्रतिबन्धितक्षेत्राणां भङ्गं त्वरयितुं च एतस्य बहानारूपेण उपयोगः कृतः तथा नीतीनां आत्मशिथिलतां प्रवर्धयन्ति।
एकतः जापानदेशेन अमेरिकादेशेन सह तस्य मित्रराष्ट्रैः सह सैन्यसहकार्यं त्वरितम् अभवत् अपरतः तथाकथितस्य "स्वतन्त्रसैन्यबलस्य" गतिः अपि त्वरिता अभवत्, आक्रामकसैन्यशक्तिनिर्माणं च त्वरितम् अभवत्
एताः प्रवृत्तयः सूचयन्ति यत् जापानदेशः क्रमेण स्वस्य पारम्परिक "रक्षा-केन्द्रित" नीतितः विच्छिद्य व्यापक-आक्रामक-क्षमतायुक्ते सैन्यबल-रूपेण परिणमति जापानस्य एतानि कार्याणि वस्तुतः पूर्व एशियायां सामरिकसन्तुलनं गहनतया परिवर्तयन्ति।
यथा यथा जापानदेशः स्वसैन्यबलं सुदृढं करोति, सैन्यक्षमतां च विस्तारयति तथा तथा क्षेत्रीयसङ्घर्षान् प्रेरयितुं, भूराजनैतिकसङ्घर्षं प्रेरयितुं, भूराजनैतिकसङ्घर्षेषु हस्तक्षेपं कर्तुं च खतरनाकप्रवृत्तिरूपेण उद्भूतः अस्ति पूर्व एशियायां तनावाः शस्त्रदौडं प्रेरितवन्तः
यदि जापानदेशः २०२७ तमवर्षपर्यन्तं स्वस्य रक्षाव्ययस्य १० खरब येन यावत् वर्धयति तर्हि विश्वस्य देशेषु क्षेत्रेषु च सैन्यव्ययस्य जापानस्य क्रमाङ्कनं नवमतः तृतीयस्थानं प्रति कूर्दति इति एतदपि सूचयति यत् जापानदेशः यथार्थतया A major military power प्रति गमिष्यति, सः पूर्णतया विचलितः अस्ति द्वितीयविश्वयुद्धस्य अनन्तरं शान्तिपूर्णविकासमार्गात् ।