समाचारं

विदेशीयमाध्यमाः : एकस्याः महिलाप्रशिक्षुवैद्यस्य बलात्कारः हत्या च भारतीयवैद्येषु "राष्ट्रीयसामान्यहड़तालम्" आरब्धवान् इति अपेक्षा अस्ति यत् दशलाखाधिकाः वैद्याः भागं गृह्णन्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] भारते गतसप्ताहे एकस्याः महिलाप्रशिक्षुवैद्यस्य निर्ममतापूर्वकं बलात्कारः, हत्या च अभवत्, येन वैद्यानां महिलासमूहानां च मध्ये प्रबलः आक्रोशः उत्पन्नः। एजेन्सी फ्रांस्-प्रेस् तथा रायटर्स् इत्यनेन ज्ञापितं यत् भारतीयवैद्याः १७ तमे स्थानीयसमये प्रातःकाले "राष्ट्रीयसामान्यहड़तालं" कृतवन्तः सम्पूर्णे भारते अस्पतालेषु चिकित्सालयेषु च २४ घण्टानां बन्दं आरब्धम्, आपत्कालीनरोगिणः विहाय अन्ये रोगिणः न प्राप्तवन्तः।

रायटर्-पत्रिकायाः ​​कथनमस्ति यत्, अस्मिन् हड़ताले १० लक्षाधिकाः वैद्याः भागं गृह्णन्ति इति अपेक्षा अस्ति, येन भारतस्य चिकित्सासेवाः "लकवाग्रस्ताः" भविष्यन्ति ।

समाचारानुसारं भारतीयचिकित्सासङ्घस्य वक्तव्यानुसारं प्रातः ६वादने हड़तालस्य आरम्भः अभवत् । हड़तालस्य समये ऐच्छिकचिकित्साप्रक्रियाः, बहिःरोगीपरामर्शाः च च्छिन्नाः आसन् ।

विदेशीयमाध्यमानां प्रतिवेदनानां सह चित्राणि

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् कोलकातानगरे शनिवासरे प्रातःकाले सहस्राणि जनाः मोमबत्तीप्रकाशस्य जागरणं कृतवन्तः। प्रतिवेदने उक्तं यत् एकः आन्दोलनकारिणः एकं चिह्नं धारयति स्म यत् "यत् हस्ताः (अन्ये) चिकित्सां कुर्वन्ति ते रक्तस्रावं न कुर्वन्तु" इति ।

नगरस्य निजचिकित्सालये वैद्यः रायटर् इत्यस्मै अवदत् यत् आपत्कालं विहाय रोगिणः न पश्यति इति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानुसारं हत्याकृता महिला इन्टर्न् वैद्यः ३१ वर्षीयः आसीत्, सा पूर्वभारतस्य कोलकातानगरस्य एकस्मिन् मासे अस्मिन् मासे ९ दिनाङ्के बलात्कारं कृत्वा हत्यां कृतवती। चिकित्सालयस्य एकस्मिन् हॉलमध्ये सुप्तस्य महिलावैद्यस्य उपरि आक्रमणं कृतम् इति चिकित्सालयस्य एकः कर्मचारी अवदत्। एषा दुष्टघटना २०१२ तमे वर्षे भारतीयबससमूहबलात्कारस्य हत्यायाः च स्मरणं करोति यत् अन्तर्राष्ट्रीयसमुदायं स्तब्धं कृतवान् ।

भारतस्य "बिजनेस टुडे" इति वृत्तपत्रेण १४ तमे दिनाङ्के ज्ञापितं यत् पश्चिमबङ्गस्य राजधानी कोलकातानगरे एकस्य प्रशिक्षुवैद्यस्य बलात्कारस्य हत्यायाः च अनन्तरं अनेकेषु सार्वजनिकचिकित्सालयेषु वैद्याः विरोधान् हड़तालं च आरब्धवन्तः। कोलकातापुलिसः संदिग्धः पुरुषः संजय रायः गृहीतः अस्ति।

"हिन्दुस्तान टाइम्स्" इत्यनेन उक्तं यत् भारते अनेकस्थानेषु चिकित्सासङ्घैः सार्वजनिकचिकित्सालयेषु चिकित्सकानाम् आह्वानं कृत्वा शीघ्रमेव प्रकरणस्य समीक्षां कर्तुं सर्वकारेण आग्रहः कृतः health of medical staff" इति कृत्वा वैद्यानां – विशेषतः महिलावैद्यानां सुरक्षां सुधारयितुम् उपायान् कुर्वन्ति।

"इण्डिया टुडे" इति जालपुटे १३ दिनाङ्के एषा घटना "एकान्तवासी" नास्ति इति ज्ञापितम् । एतत् विक्षोभजनकं तथ्यं प्रतिबिम्बयति यत् भारते बलात्कारस्य अपराधस्य मौलिकरूपेण निवारणं "दिल्लीबस-समूहबलात्कारप्रकरणस्य" अनन्तरं न कृतम् अस्ति तथा च भारते बलात्कार-अपराधाः अद्यापि प्रचलन्ति |.