समाचारं

रूसीमाध्यमाः : युक्रेनसेनायाः गोलाबारीद्वारा डोनेट्स्क्-नगरस्य विशाले शॉपिङ्ग्-मल्-मध्ये अग्निः प्रज्वलितः, यत्र न्यूनातिन्यूनं २ जनाः मृताः, ११ जनाः घातिताः च

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली जियु] "रूस टुडे" (RT) तथा तास् न्यूज एजेन्सी इत्येतयोः समाचारानुसारं डोनेट्स्क क्षेत्रस्य नेता पुश्लिन् इत्यनेन १६ तमे स्थानीयसमये पुष्टिः कृता यत् तस्मिन् दिने डोनेट्स्क्-नगरस्य एकस्मिन् विशाले शॉपिंग-मॉल-स्थले युक्रेन-सैनिकैः गोलाबारी कृता आसीत् A fire भग्नाः भूत्वा १०,००० वर्गमीटर् अधिकं यावत् प्रसृताः । TASS समाचारसंस्थायाः नवीनतमवार्तायां उक्तं यत् अग्निना न्यूनातिन्यूनं २ जनाः मृताः, अन्ये ११ जनाः घातिताः च।

स्थानीयसमये १६ तमे दिनाङ्के युक्रेन-सेनायाः गोलाबारी-प्रहारेन डोनेट्स्क-नगरस्य एकस्मिन् विशाले शॉपिङ्ग्-मॉल-मध्ये अग्निः जातः स्रोतः : चित्रैः सह आरटी-रिपोर्ट्

आरटी इत्यनेन उक्तं यत् मॉलस्य अग्निप्रकोपस्य विडियो प्रारम्भे सामाजिकमाध्यमेषु प्रसारितः आसीत्। तदनन्तरं पुशिलिन् इत्यनेन आक्रमणस्य पुष्टिः कृता, सामाजिकमञ्चे टेलिग्राम इत्यत्र लिखितं यत् शुक्रवासरे (१६ दिनाङ्के) मध्याह्नसमये युक्रेनदेशस्य सैनिकाः अस्मिन् क्षेत्रे आक्रमणं कृतवन्तः, येन मॉलमध्ये अग्निः जातः। सः उल्लेखितवान् यत् डोनेट्स्क्-नगरस्य १४ तमे केन्द्रीय-चिकित्सालये अपि बम-प्रहारेन क्षतिः अभवत् ।

पुशिलिन् इत्यस्य उद्धृत्य प्रतिवेदने उक्तं यत् एकः किशोरः सहितः न्यूनातिन्यूनं ११ नागरिकाः घातिताः।

आरटी इत्यनेन उक्तं यत् स्थानीयाधिकारिणः अवदन् यत् अग्निशामकाः उद्धारकाः च घटनास्थले कार्यं कुर्वन्ति, परन्तु घटनास्थले स्थित्या तेषां कार्यं जटिलं जातम्। TASS इति समाचारसंस्थायाः व्याख्यातं यत् युक्रेनदेशस्य ड्रोन्-यानानि ज्वलन्तस्य भवनस्य समीपे कार्याणि तीव्रताम् अयच्छन् । अग्निनिवारणं प्रचलति गोलाबारूदस्य कारणेन जटिलं भवति, यत् चालकदलानां सुरक्षितदूरात् कार्यं कर्तव्यम् अस्ति ।

TASS समाचारसंस्थायाः नवीनतमवार्तानुसारं अग्निप्रकोपे न्यूनातिन्यूनं २ जनाः मृताः, ११ जनाः घातिताः च। TASS इति समाचारसंस्थायाः कथनमस्ति यत् आक्रमणसमये मॉलमध्ये बालकाः सहिताः बहवः जनाः आसन् इति कारणेन मृतानां संख्या वर्धयितुं शक्नोति।