होहोट्-मास्को TIR अन्तर्राष्ट्रीयट्रकरेलयानपरिवहनरेखा उद्घाटिता
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, होहोट्, १६ अगस्त (रिपोर्टरः झाङ्ग वेई) रूसी-अनुज्ञापत्रयुक्ता टीआईआर-अन्तर्राष्ट्रीय-ट्रक-रेलयाना १६ तमे दिनाङ्के आन्तरिक-मङ्गोलिया-स्वायत्त-क्षेत्रे होहोट्-व्यापक-बन्धक-क्षेत्रात् धीरेण बहिः गत्वा रूसस्य मास्को-नगरं प्रति गच्छति स्म एतेन होहोट् व्यापकबन्धितक्षेत्रे टीआईआर अन्तर्राष्ट्रीयट्रकरेलयानपरिवहनरेखायाः आधिकारिक उद्घाटनं भवति ।
अगस्तमासस्य १६ दिनाङ्के होहोट् व्यापकबन्धकक्षेत्रं बहिः गच्छन्तीनां मालानाम् भारं करिष्यति। फोटो शि ली द्वारा
मार्गेण अन्तर्राष्ट्रीयपरिवहनस्य सम्मेलनस्य TIR इति अन्तर्राष्ट्रीयसीमापारमालपरिवहनक्षेत्रे संयुक्तराष्ट्रसङ्घस्य सम्मेलनस्य आधारेण वैश्विकसीमाशुल्कनिष्कासनव्यवस्था अस्ति इयं TIR अन्तर्राष्ट्रीय-ट्रक-रेलयानं प्रथमं मास्को-नगरात् रूसी-वस्तूनि भारितम् आगत्य एरेन्होट्-बन्दरगाहद्वारा देशे प्रविष्टवती, मार्गे विविधस्थानेषु मालस्य परिवहनं कृतवती, ततः होहोट्-व्यापक-बन्धक-क्षेत्रं प्राप्तवती तदनन्तरं शङ्घाई-ग्वाङ्गझौ-नगरात् निर्यातितं मालम् एकत्रितं कृत्वा होहोट्-व्यापक-बन्धकक्षेत्रे भारितम्, अस्मिन् TIR-अन्तर्राष्ट्रीय-ट्रक-रेलयानेन देशात् बहिः परिवहनात् पूर्वं सीमाशुल्क-घोषणा सम्पन्नम्
अस्मिन् समये बहिर्गच्छन्तीषु मालेषु लैपटॉप्, सङ्गणकसामग्रीः अन्ये च इलेक्ट्रॉनिकपदार्थाः सन्ति, यस्य कुलमूल्यं प्रायः १३.४ मिलियन युआन् अस्ति । एरेन्होट्-बन्दरगाहेण देशात् निर्गत्य मङ्गोलिया-देशं गत्वा प्रायः ७ दिवसेषु मास्को-नगरं गच्छति, प्रायः ७३०० किलोमीटर्-पर्यन्तं एकदिशायाः दूरं गच्छति
अगस्तमासस्य १६ दिनाङ्के होहोट्-मास्को-टीआइआर-अन्तर्राष्ट्रीय-ट्रक-रेलयानं पूर्णतया मालैः भारितम् आसीत्, ततः धीरे धीरे होहोट्-व्यापक-बन्धकक्षेत्रात् बहिः गता (आधिकारिक-चित्रं Hohhot Comprehensive Bonded Zone द्वारा प्रदत्तम्)
होहहोट् व्यापकबन्धितक्षेत्रप्रबन्धनसमितेः उपनिदेशकः बातु बयरः परिचयं दत्तवान् यत् टीआईआर अन्तर्राष्ट्रीयट्रकरेलगाडयः मालस्य प्रकारेषु अल्पाः प्रतिबन्धाः सन्ति, तथा च परिवहनप्रक्रियायाः समये एकस्य मालस्य कुलपरिमाणस्य परवाहं विना तत्क्षणं प्रस्थातुं शक्नुवन्ति, सम्पूर्णम् वाहनं प्रत्यक्षतया गन्तव्यस्थानं प्रति निर्यातितं भवति सीमाशुल्कनिष्कासनप्रक्रियायाः समये निरीक्षणार्थं पेटीम् उद्घाटयितुं आवश्यकता नास्ति;
होहोट् व्यापकबन्धितक्षेत्रस्य अधिकारिणः अवदन् यत् अग्रिमे चरणे बन्धितक्षेत्रं परस्परं पूरकरूपेण TIR अन्तर्राष्ट्रीयट्रकरेलयानपरिवहनस्य पारम्परिकमार्गपरिवहनस्य च उपयोगं करिष्यति, क्रमेण च आन्तरिकमङ्गोलियादेशे उत्तरदिशि उद्घाटितं मार्गपरिवहनरसदमालवितरणकेन्द्रं निर्मास्यति तथा उत्तरचीनमपि, तथा च, तस्मिन् एव काले अधिकमार्गाणां तालान् उद्घाटयति TIR अन्तर्राष्ट्रीयट्रकरेलयानं बहुविधपरिवहनं, यत् परिवहनं अन्यैः परिवहनविधिभिः सह संयोजयति, होहहोट्-अन्तर्राष्ट्रीयविपण्ययोः मध्ये अन्तरसम्बन्धं त्वरयति (उपरि)