समाचारं

२०२४ तमे वर्षे हेमेई ग्रामस्य "ग्राममत्स्यपालनम्" आमन्त्रणप्रतियोगिता हेलान्, निङ्ग्क्सियानगरे "उद्घाटितम्"

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, यिनचुआन्, १७ अगस्त (सम्वादकः ली पेइशान्) १७ अगस्तदिनाङ्के २०२४ तमे वर्षे "हेमेई ग्रामस्य 'ग्राममत्स्यपालनम्' आमन्त्रणप्रतियोगिता" हेलान् काउण्टी, यिनचुआन् सिटी, निंगक्सिया इत्यस्मिन् निङ्गक्सिया दाओयु अन्तरिक्षग्रामीणपारिस्थितिकीदर्शनपार्के उद्घाटिता
खेल दृश्य। चीन न्यूज नेटवर्कस्य संवाददाता ली पेइशान् इत्यस्य चित्रम्
अस्याः प्रतियोगितायाः स्थलं यिनचुआन् केहाई बायोटेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य द्वीपस्य परितः मत्स्यपालने स्थितम् अस्ति, यस्य क्षेत्रफलं १०० एकर् अस्ति, यत्र ४ जिल्हेषु ३०० मत्स्यपालनमञ्चाः सन्ति देशः अत्र स्पर्धां करोति , मत्स्यपालनस्य आनन्दं लभते।
आगन्तुकाः तण्डुलक्षेत्रेषु गोपालनजीवनस्य अनुभवं कुर्वन्ति । चीन न्यूज नेटवर्कस्य संवाददाता ली पेइशान् इत्यस्य चित्रम्
अस्मिन् स्पर्धायां द्वौ बिन्दुस्पर्धाः सन्ति । प्रतियोगिनः न केवलं पञ्जीकरणशुल्कात् मुक्ताः सन्ति, अपितु इवेण्ट्-हस्तपुटम्, सूर्य-संरक्षण-वस्त्रं, मत्स्य-संरक्षणं, टोप्याः, हेलान्-विशेष-कृषि-पार्श्व-उत्पादाः च इत्यादीनि समर्थन-सामग्रीणि अपि प्राप्तुं शक्नुवन्ति प्रतियोगितायां शीर्ष ५० जनानां कुलम् पुरस्कृताः भविष्यन्ति, येषु १ प्रथमपुरस्कारः, २ द्वितीयपुरस्काराः, ३ तृतीयपुरस्काराः, ४४ उत्कृष्टतापुरस्काराः च सन्ति
प्रतियोगितायाः कालखण्डे आयोजकाः सावधानीपूर्वकं रङ्गिणः "ग्रामस्वादस्य" अनुभवक्रियाकलापानाम् एकां श्रृङ्खलां अपि व्यवस्थितवन्तः । जालेन मत्स्यपालनं, तण्डुलक्षेत्रेषु केकडानां ग्रहणं, हस्तस्तम्भैः झींगामत्स्यपालनं च इत्यादिभ्यः विविधमत्स्यपालनानुभवेभ्यः आरभ्य निङ्गक्सियादेशस्य ग्रामीणमत्स्यपालनस्य सौन्दर्यं संस्कृतिं च अभिलेखयन्तः छायाचित्रप्रदर्शनानि यावत्, सर्वैः वर्णैः, स्वादैः, पूर्णमत्स्यभोजनैः, तथा स्वादाः, अद्वितीयस्थानीयलक्षणैः सह कृषिः अस्मिन् कार्यक्रमे देशस्य सर्वेभ्यः प्रतियोगिनः पर्यटकाः च प्रतियोगितायाः आनन्दं लभन्ते मत्स्यपालनस्य अनुभवं च कुर्वन्तः "जियांग्नान्, प्रचुरभूमिः" इत्यस्य सांस्कृतिकलक्षणानाम् प्रशंसा कर्तुं शक्नुवन्ति तस्मिन् एव काले, क्रियाकलापाः हेलन-मण्डलस्य मत्स्यपालन-सांस्कृतिकविरासतां आधुनिकसभ्यता-तत्त्वानां च जैविक-एकीकरणं प्रवर्धयन्ति, नूतनयुगे कृषकाणां शैलीं, ग्रामीणशैलीं, स्थानीयसंस्कृतिं च प्रकाशयन्ति
हेलन्-मण्डलं पीत-नदी-विपथ-सिञ्चन-क्षेत्रस्य अन्तःभागे स्थितम् अस्ति, यत्र क्रिस-क्रॉसिंग्-खाताः, सरोवराः, समतल-क्षेत्राणि, तण्डुल-समृद्धानि मत्स्य-उर्वराणि च सन्ति the Yangtze River" and the "Land of Fish and Rice" इति। अयं अद्वितीयस्थानलाभैः संसाधनसम्पदैः च आशीर्वादितः अस्ति। अस्य आयोजनस्य आयोजनेन ठोसः आधारः स्थापितः। अन्तिमेषु वर्षेषु जलसंसाधनेषु मत्स्यसंसाधनेषु च स्वस्य लाभानाम् आधारेण हेलन्-मण्डलेन मत्स्य-उद्योगस्य नूतनानां आदर्शानां पूर्णतया अन्वेषणं कृत्वा जल-अनुकूल-उद्योगानाम् विकासे स्वस्य लाभाः निरन्तरं सुदृढाः कृताः २०२३ तमे वर्षे हेलन्-मण्डले जलकृष्यक्षेत्रं ५८,००० एकरेषु स्थिरं भविष्यति, यत्र कुलम् उत्पादनं ६३,५०० टन भविष्यति, कुलमत्स्यपालन-उत्पादनस्य मूल्यं च ८१७ मिलियन युआन् भविष्यति हेलन् काउण्टी क्रमशः १० तः अधिकाः प्रसिद्धाः उच्चगुणवत्तायुक्ताः च नवीनाः प्रजातयः यथा कैलिफोर्निया-समुद्रीबासः, वन्नामेई-झींगाः, नदीकेकडा, बृहत्पीत-क्रोकरः च प्रवर्तयति, येन मत्स्यपालन-आधुनिकीकरण-विकासस्य अग्रभागः लंगरितः यथा विशेषता-बीज-उद्योगः, हरित-प्रौद्योगिकी, प्रसिद्धाः सुविधाः च , तथा जलीयोत्पादप्रसंस्करणं, तथा च सफलतया राष्ट्रियस्तरस्य स्थापनां कृतवती स्वस्थजलीयकृषिः पारिस्थितिकीप्रजननप्रदर्शनक्षेत्रे च उच्चगुणवत्तायुक्तकृषिविकासः ग्रामीणपुनरुत्थानं च त्वरितम् अभवत्
इदं आयोजनं कृषिग्रामीणकार्याणां मन्त्रालयस्य ग्रामीणसामाजिकउपक्रमप्रवर्धनविभागेन मार्गदर्शनं करोति, यस्य मेजबानी निंगक्सिया कृषिग्रामीणकार्यविभागः, निंग्क्सियाक्रीडाब्यूरो, हेलन् काउण्टीजनसर्वकारः च करोति, तथा च यिनचुआननगरपालिकाकृषिग्राम्यकार्याणां ब्यूरोद्वारा आयोजितः अस्ति , Yinchuan Municipal Sports Bureau, Helan County Agriculture and Rural Affairs Bureau, and Helan County People's Government इत्यस्य मेजबानी काउण्टी शिक्षा तथा खेल ब्यूरो द्वारा क्रियते तथा च Ping An Property & Casualty Insurance Ningxia Company द्वारा सह-आयोजितम् अस्ति। (उपरि)
प्रतिवेदन/प्रतिक्रिया