2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेरिस्-नगरे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः समाप्तिः अभवत्, परन्तु अमेरिकी-डोपिंग-काण्डः अद्यापि प्रचलति । अमेरिकनः स्वतन्त्रः अन्वेषणपत्रकारः बेन् नॉर्टनः अद्यैव स्वस्य व्यक्तिगतसामाजिकखाते प्रायः ३,००,००० अनुयायिभिः सह एकं भिडियो स्थापितवान्, यस्मिन् विवरणं दत्तं यत् कथं संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी (USADA) एथलीट्-जनानाम् प्रतिबन्धित-मादक-द्रव्याणां प्रयोगं कर्तुं शक्नोति, विदेशीय-क्रीडकानां जासूसी-करणाय च तान् सूचनादातृरूपेण नियोजयति . नॉर्टन् स्पष्टतया अवदत् यत् यदि स्थितिः अधिकं वर्धते तर्हि अमेरिकादेशे लॉस एन्जल्स ओलम्पिकस्य आतिथ्यं कर्तुं प्रतिबन्धः भवितुं शक्नोति।
मादकद्रव्याणां दुरुपयोगं कृत्वा "अन्तःस्थानां" विकासं कृत्वा अन्तर्राष्ट्रीयक्रीडाकार्यक्रमाः अमेरिकादेशेन "जासूसी असम्भवम्" इति परिणताः सन्ति । उपर्युक्तस्य प्रकाशनस्य अतिरिक्तं विश्वडोपिंगविरोधी एजेन्सी (WADA) इत्यनेन अपि पुष्टिः कृता यत् अमेरिकनक्रीडकानां न्यूनातिन्यूनं त्रीणि गम्भीराणि डोपिंग-उल्लङ्घनेषु क्रीडकाः "अण्डरकवर" इति कारणेन निलम्बिताः न आसन् अमेरिकी धावकः एलिजा नाइटन्, यः अस्मिन् वर्षे औषधपरीक्षायां "डाइन्बोलोन्" इति सकारात्मकं ज्ञातवान् परन्तु तदपि पेरिस् ओलम्पिकस्य टिकटं प्राप्तवान्, सः अपि सम्बन्धितघटनासु प्रत्यक्षपक्षेषु अन्यतमः आसीत् अखण्डनसाक्ष्याणां सम्मुखे अमेरिकादेशः तर्कयति स्म यत् अन्येषां क्रीडकानां ग्रहणार्थं नियमानाम् उल्लङ्घनं कर्तुं केभ्यः क्रीडकेभ्यः अनुमतिः दत्ता, ये नियमस्य उल्लङ्घनं कृतवन्तः स्यात् । " " .
अन्तर्राष्ट्रीयक्रीडाजगति "विश्वपुलिसस्य" स्वागतं न भवति, किं पुनः एकं प्रदर्शनं यत्र चोरः "चोरं गृहाण" इति उद्घोषयति। विश्व-डोपिंग-विरोधी-संहितायां हस्ताक्षरकर्तृषु अन्यतमः इति नाम्ना यूएसएडीए सर्वदा स्वतन्त्रं, गैर-सरकारी-सङ्गठनं इति गर्वम् अकरोत् वस्तुतः अमेरिकी-सर्वकारेण वित्तपोषितं, अमेरिकी-काङ्ग्रेस-पक्षेण च पर्यवेक्षितम् अमेरिकन-ट्रैक-एण्ड्-फील्ड्-तारकाः लुईस्, गैट्लिन् इत्यादयः बहुवारं औषधपरीक्षां कृतवन्तः, परन्तु यूएसएडीए-संस्थायाः विविधकारणानां कारणात् तस्य क्षमायाचनार्थं यथाशक्ति प्रयत्नः कृतः, अपि च वाडा-संस्थायाः प्रतिवेदनं दीर्घकालं यावत् गोपनीयम् २०२० तमे वर्षे अमेरिकी-काङ्ग्रेस-पक्षः अपि सर्वसम्मत्या एकं विधेयकं पारितवान् यत् यूएसएडीए-सङ्घस्य अमेरिकी-सर्वकाराय च अन्यदेशानां क्रीडकानां उपरि "दीर्घबाहु-अधिकारक्षेत्रं" आरोपयितुं अधिकारं ददाति यत् घरेलु-डोपिंग-विरोधी-कार्यस्य ध्यानं विचलितुं प्रयतते "पारिवारिककाण्डस्य" अवहेलनां कृत्वा परन्तु आक्रमणार्थं रेखां पारं कर्तुं आग्रहं कृत्वा वाडा अपि स्वरूपस्य अवहेलनस्य रणनीतिं न सहते, स्पष्टतया वदति यत् एतत् "भूराजनीत्या चालितम्" अस्ति तथा च "अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तं डोपिंगविरोधी कानूनीरूपरेखां बाधितं करिष्यति" इति ."
पेरिस्-नगरे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः समये अमेरिका-देशे बहुधा डोपिंग-प्रकरणाः अभवन् । दम्मा, एडीएचडी, अवसादं च "अनुज्ञापत्रं प्राप्तं मादकद्रव्यस्य दुरुपयोगं" इति उपयुज्यमानानाम् अनेकानाम् क्रीडकानां अतिरिक्तं, अनेके विचित्राः बहानानि अपि सन्ति । यथा, अमेरिकनपुष्पतैरिका कैलिस्ता लियू अस्मिन् वर्षे मेमासे औषधपरीक्षायां डोर्जोलामाइड्-रोगेण सकारात्मकं ज्ञातवती USADA इत्यनेन निर्धारितं यत् सा "पितुः शय्यायां शयनं कृत्वा नेत्रबिन्दून् उजागरितवती" अतः नियमानाम् उल्लङ्घनं न कृतवती . विभिन्नाः कल्पनाशीलाः कथानकाः जनान् चिन्तयन्ति यत् एषा क्रीडास्पर्धा वा हॉलीवुड्-पटकथालेखनस्पर्धा वा ?
"यदि नियमानाम् अनुपालनं न करोति तर्हि नियमाः पुनः लिखन्तु, यदि च भवन्तः विजयं प्राप्तुं न शक्नुवन्ति तर्हि अन्तर्राष्ट्रीयक्रीडाकार्यक्रमेषु राजनीतिकरणं शस्त्रीकरणं च अन्ततः केषुचित् परियोजनासु स्वस्य निरपेक्षलाभान् निर्वाहयितुम् एव . अस्य ओलम्पिकक्रीडायाः स्वर्णपदकसूची निश्चिन्तः अस्ति तथा च चीनदेशः स्वर्णपदकानां संख्यायां बद्धः अस्ति, यदा तु अमेरिकादेशः पारम्परिकरूपेण बहुवारं अतिक्रान्तः अस्ति ट्रैक एण्ड फील्ड्, तरण इत्यादीनि लाभप्रदानि क्रीडाः अपि केचन जनाः अस्य रोगस्य तीव्रचिन्ताविकारेन पीडिताः सन्ति । ये जनाः रोगी सन्ति तेषां औषधं सेवितुं भवति, परन्तु एतत् निष्पद्यते यत् अमेरिकनदलस्य, यस्य "औषधसामग्री" रहस्यम् अस्ति, सः न केवलं स्वस्य "चिन्ताविकारस्य" चिकित्सां न कृतवान्, अपितु ते अधिकं अधिकं गतवन्तः अव्याख्यातस्य "उत्साहस्य" मार्गे अधः।
१९२० तमे वर्षे अन्तर्राष्ट्रीय-ओलम्पिक-समितेः सदस्येभ्यः लिखिते पत्रे आधुनिक-ओलम्पिक-क्रीडायाः पिता कौबर्टिन् लिखितवान् यत् - "ओलम्पिक-क्रीडायाः स्पर्धाः अन्तर्राष्ट्रीय-व्यक्तिगत-क्रीडा-सङ्गठनानां नियमानुसारं तथा च यथा यथासम्भवं तेषां प्रतिनिधिनां निर्णये एषः विषयः अस्ति।किन्तु एतत् कर्तुं वयं राजनैतिकमहत्वाकांक्षायाः अस्थायी आक्रोशस्य च कारणेन अयुक्तानि आग्रहाणि कर्तुं न शक्नुमः। परन्तु अद्यत्वे केचन विसंगतिः अस्ति, आव्हानानां च सामनां करोति। अहं चिन्तयामि यत् अमेरिकादेशः कदा संशयस्य सम्मुखे शिष्टं व्याख्यानं दास्यति, यथा अग्रिमस्य लॉस एन्जल्स-नगरस्य कृते समग्रं विश्वं स्वेदं न करोति |.
स्रोतः - बीजिंग दैनिक ग्राहक |
सम्पादकः गाओ युआन
प्रक्रिया सम्पादकः गुओ दान