"उपनिदेशकः फैन झेण्डोङ्ग", प्रथमः उष्णः अन्वेषणः
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १७ दिनाङ्के #樊智东 उपनिदेशकः# इति विषयः वेइबो-इत्यत्र ट्रेण्डिंग्-सूचौ शीर्षस्थाने अभवत् ।
"शंघाई युवा संघस्य" WeChat सार्वजनिक खातेः पूर्ववार्तानुसारं शङ्घाई-क्रीडकः, नगरीययुवासङ्घस्य स्थायीसमितेः सदस्यः, क्रीडाक्षेत्रस्य उपनिदेशकः च Fan Zhendong इत्यनेन पेरिस-ओलम्पिक-क्रीडायाः यात्रायाः सफलतापूर्वकं समापनम् अभवत्
शङ्घाई-युवा-सङ्घस्य अनुसारं फैन् झेण्डोङ्ग् इत्यस्य जन्म १९९७ तमे वर्षे जनवरी-मासस्य २२ दिनाङ्के ग्वाङ्गझौ-नगरे अभवत्, सः दीर्घकालं यावत् बायी-टेबल-टेनिस्-दलस्य कृते क्रीडति नवम्बर २०२० तमे वर्षे सैन्यस्य व्यावसायिकक्रीडाबलस्य समायोजनं सुधारणं च कृतम्, तदनन्तरं प्रान्तानां नगरानां च द्विपक्षीयचयनस्य अन्तर्गतं, मे २०२२ तमे वर्षे आरभ्य, फैन झेण्डोङ्गस्य पञ्जीकृतप्रतिनिधियोग्यता भविष्यति शाङ्घाई भवतु।२०२४ तमे वर्षे शङ्घाईयुवासङ्घस्य सदस्यः अभवत्, शङ्घाईयुवासङ्घस्य स्थायीसमितेः सदस्यत्वेन, क्रीडाक्षेत्रस्य उपनिदेशकरूपेण च कार्यं कृतवान्
【पूर्व प्रतिवेदन】
पेरिस-ओलम्पिक-क्रीडायाः पुरुषाणां एकल-मेज-टेनिस्-अन्तिम-क्रीडायां अगस्त-मासस्य चतुर्थे दिने सायंकाले पेरिस्-ओलम्पिक-क्रीडायाः पुरुष-एकल-मेज-टेनिस्-अन्तिम-क्रीडायां फैन्-झेण्डोङ्ग्-इत्यनेन स्वीडिश-दल-क्रीडकं मोरेगार्ड्-इत्येतत् पराजय्य पुरुष-एकल-स्वर्णपदकं प्राप्तम्, विश्व-सारणीयां ११ तमे "ग्राण्ड्-स्लैम्"-क्रीडकः अभवत् टेनिसः । अगस्तमासस्य ९ दिनाङ्के टेबलटेनिस् पुरुषदलस्य अन्तिमपक्षे फैन् झेण्डोङ्ग्, मा लाङ्ग्, वाङ्ग चुकिन् च इति चीनीयदलेन स्वीडिशदलं पराजय्य स्वर्णपदकं प्राप्तम्
१० अगस्तदिनाङ्कस्य प्रातःकाले फैन् झेण्डोङ्गः स्वस्य विजयस्य उत्सवस्य, पेरिस् ओलम्पिकस्य विदां कर्तुं, अन्तर्राष्ट्रीयक्षेत्रे स्वस्य ११ वर्षीयस्य अनुभवस्य समीक्षां कृत्वा "आरम्भः अन्तः च" इति सारांशं कृत्वा सन्देशं स्थापितवान्
१० अगस्तदिनाङ्के एकस्मिन् वार्तालापप्रदर्शने आयोजकः पृष्टवान् यत् - "सुपर ग्राण्डस्लैम्-क्रीडायां विजयं प्राप्य भविष्यं श्रेष्ठं भविष्यति । किं भवतः किमपि योजना अस्ति यत् प्रशंसकः झेण्डोङ्गः अवदत् यत् - "इदानीं टेबलटेनिस् इति नावश्यकता वर्तते योजना नास्ति, किन्तु सा श्रेष्ठा भवितुमर्हति” इति ।
नेटिजन टिप्पणी
१श्लोकः @hobi द्वारा:प्रशंसकः झेण्डोङ्गः, भविष्यं निश्चितरूपेण उत्तमं भविष्यति
@ प्रतिगामी मूर्ख कछुए: .नमस्कार, निर्देशक प्रशंसक
@ उत्सुकः अध्ययनशीलः जियारेन्:Fan Zhendong इत्यस्मै अभिनन्दनम्
@ sunshinerainboworange: 1।अहं कामये यत् लिटिल् फैटी उत्तमं उत्तमं भवति
@अलाले महिला धावक: १.भविष्यत् आशाजनकम् अस्ति
स्रोतः |.आधुनिक एक्स्प्रेस्, "शंघाई युवा लीग" WeChat आधिकारिक खाता, Guangzhou दैनिक