समाचारं

केवलं अङ्गुलीयाः स्वाइप् इत्यनेन सर्वाणि सूचनानि प्राप्तुं शक्नुवन्ति शङ्घाई फेरी क्लाउड् रूट् मिनी प्रोग्राम् इत्यस्य प्रारम्भात् एकवर्षे एव १७०,००० उपयोक्तारः आकर्षिताः ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वस्य मोबाईलफोनेन स्कैनिङ्गं कृत्वा भवान् न केवलं प्रत्येकस्य नौकामार्गस्य विशिष्टानि परिचालनसूचनाः ज्ञातुं शक्नोति, अपितु स्थितिनिर्धारणमार्गदर्शनं, परितः आकर्षणस्थानानां परिचयः इत्यादीनि सेवानि अपि प्रदातुं शक्नोति गतवर्षस्य अगस्तमासे "Together with Love" इति मेघमार्गस्य WeChat एप्लेट् इत्यस्य आधिकारिकप्रक्षेपणात् अधुना यावत् उपयोक्तृणां सञ्चितसंख्या प्रायः १७०,००० यावत् अभवत्, येन यात्रिकाणां कृते स्मार्टयात्रासुविधा प्राप्यते
उत्तरदिशि वुसोङ्गकोउतः दक्षिणदिशि मिन्हाङ्गपर्यन्तं ८० किलोमीटर् व्यासस्य हुआङ्गपुनद्याः शङ्घाई-नद्याः कुलम् १७ मार्गाः, ३४ जहाजाः च प्रचलन्ति अन्तिमेषु वर्षेषु हुआङ्गपु-नद्याः पार्श्वे सार्वजनिकस्थानानां उद्घाटनेन अस्य नौकायानस्य नवीनीकरणं कृतम् अस्ति, नदीं पारं कर्तुं अतिरिक्तं अधिकाधिकाः नागरिकाः पर्यटकाः च तस्य उपयोगं कुर्वन्ति हुआङ्गपु नदी। केचन पुरातनाः शङ्घाईदेशीयाः विहाय विदेशीयाः पर्यटकाः स्थानीययुवकाः च नौकायानैः परिचिताः न सन्ति । अस्य कृते अनुसन्धानस्य सावधानीपूर्वकं योजनायाः च माध्यमेन नौकाकम्पनी गतवर्षस्य अगस्तमासे युनशाङ्ग-मार्गस्य वीचैट्-एप्लेट्-इत्येतत् प्रारब्धवती, येन नागरिकाः यात्रिकाः च विगतशताब्द्यां शङ्घाई-नौकायानानां विकासस्य परिवर्तनस्य च अनुभवं ‘स्मार्ट-सेवानां’ अङ्गुलीय-अग्रभागे कर्तुं शक्नुवन्ति |.
सम्प्रति युनशाङ्ग-मार्गस्य WeChat-मिनी-कार्यक्रमस्य उपयोक्तृभ्यः संस्थापन-सङ्कुलस्य डाउनलोड्-करणस्य आवश्यकता नास्ति, तेषां केवलं प्रवेशं उद्घाटयितुं QR-कोड्-स्कैन्-करणस्य आवश्यकता वर्तते, "नौका-यानं ज्ञातुं स्कैनिङ्ग-करणं, परिवेशं ज्ञातुं च स्कैनिङ्गं" इति गतवर्षे यदा प्रारम्भः अभवत् तदा एतत् शङ्घाई-नौका-रेखाः, परिवहन-विशेष-आकर्षण-सेवा-सुविधाः, परिचालन-सूचनाः, क्रूज-टर्मिनल्-इत्यादीनां सूचनानां च परितः एकीकृतवान् अस्मिन् वर्षे नौकाकम्पनी WeChat लघुकार्यक्रमस्य कार्याणि अधिकं विस्तारितवती अस्ति तथा च Amap स्थितिनिर्धारणं नेविगेशनसेवा च योजितवती अस्ति यात्रिकाः स्वस्य आवश्यकतानुसारं गन्तव्यस्थानानि, मार्गसन्धानं च चयनं कर्तुं शक्नुवन्ति, तथा च सार्वजनिकयानस्य, शॉपिंग मॉलस्य, अस्पतालस्य, शौचालयस्य, विषये पृच्छितुं शक्नुवन्ति। इत्यादयः नौकायानस्य समीपे एव गन्तव्यस्थानं प्राप्तुं आवश्यकं समयं बुद्ध्या गणयन्तु।
वर्तमान समये नौकाकम्पनी नौकाविशेषतायुक्तं जलसार्वजनिकपरिवहनं निर्मातुं लक्ष्यं धारयति तथा च पर्यटनं पर्यटनं च संयोजयति इति नूतनविकासप्रतिरूपं सक्रियरूपेण अन्वेषयति . अग्रिमे चरणे नौकाकम्पनी लघुकार्यक्रमस्य कार्याणि अनुप्रयोगानाञ्च विस्तारं करिष्यति, डिजिटलइञ्जिनस्य भूमिकां पूर्णं क्रीडां दास्यति, डिजिटलसेवापरिकल्पनानां नवीनतां करिष्यति, अधिकान् जनान् नौकायानं अवगन्तुं, नौकायानैः सह पहिचानं कर्तुं, नौकायानानां प्रेम्णि च पतति , तथा च बहुविधमार्गेण नागरिकानां यात्रिकाणां च यात्रायाः आवश्यकताः पूर्यन्ते।
लेखकः झाङ्ग Xiaoming
पाठः झाङ्ग Xiaoming तस्वीरः साक्षात्कारकर्ता फोटो सौजन्येन सम्पादकः वाङ्ग वानयी सम्पादकः झू युए
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया