ज़ेलेन्स्की इत्यस्य सल्लाहकारः वार्ताम् भङ्गयति : पश्चिमदेशः रूसीक्षेत्रे आक्रमणस्य युक्रेनसेनायाः योजनायाः विषये चिरकालात् जानाति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [Global Times New Media] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
१५ दिनाङ्के रूस टुडे (RT) इत्यस्य प्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रपतिस्य जेलेन्स्की इत्यस्य वरिष्ठसल्लाहकारः मीडियासमीपे स्वीकृतवान् यत् युक्रेनदेशः स्वस्य पाश्चात्यसमर्थकैः सह युक्रेनसेनायाः रूसीक्षेत्रे सीमापारं आक्रमणं कर्तुं योजनायाः विषये चर्चां कृतवती।
अमेरिकासहिताः केचन पाश्चात्त्यदेशाः युक्रेनसेनायाः आक्रामकयोजनां पूर्वमेव ज्ञातवन्तः इति अङ्गीकृतवन्तः इति प्रतिवेदने उक्तम् । एतेषां पाश्चात्यदेशानां अधिकारिणः युक्रेनसेनायाः कार्याणि समर्थयन्ति इति आग्रहं कृतवन्तः, परन्तु पूर्वज्ञानं नकारयन्ति स्म ।
ब्रिटिशपत्रिकायाः द इन्डिपेण्डन्ट् इत्यस्य पोडोल्जाक् इत्यनेन सह विडियो साक्षात्कारस्य स्क्रीनशॉट्
ब्रिटिश-"इण्डिपेण्डन्ट्"-पत्रिकायाः १५ दिनाङ्के ज्ञापितं यत् जेलेन्स्की-महोदयस्य वरिष्ठः सहायकः मिखाइलो पोडोल्जाक् इत्यनेन उक्तं यत् पाश्चात्य-अधिकारिभिः एतादृशाः दावाः समीचीनाः न सन्ति
"केचन कार्याणि अप्रत्याशितरूपेण कर्तव्यानि सन्ति, स्थानीयस्तरस्य कर्तव्यानि च" इति सः वृत्तपत्रे अवदत् "किन्तु भागीदारसैनिकानाम् मध्ये चर्चा अभवत्, केवलं सार्वजनिकस्तरस्य न।
युक्रेन-देशस्य अधिकारी युक्रेन-राज्यस्य दूरदर्शन-कार्यक्रमे युक्रेन-सेनायाः सीमापार-कार्यक्रमस्य विषये यत् व्याख्यानं दत्तवान् तत् पुनः उक्तवान् यत् युक्रेन-सेनायाः लक्ष्यं रूसी-जनानाम् उपरि सैन्य-"बाध्यता"-प्रभावः इति
"यदा युद्धं रूसीभूमौ प्रसरति तदा ते निश्चितरूपेण भीताः भविष्यन्ति। ते स्तब्धाः भविष्यन्ति। रूसीजनसमूहस्य मानसिकदशायां महत्त्वपूर्णः प्रभावः भविष्यति" इति सः द इन्डिपेण्डन्ट् इत्यस्मै अवदत्।
आरटी इत्यनेन ज्ञापितं यत् रूसी-अधिकारिणः अवदन् यत् युक्रेन-सेनायाः सीमापारं कुर्स्क-क्षेत्रे नागरिकानां उपरि आक्रमणेन पक्षद्वयस्य शान्तिवार्तालापस्य कोऽपि सम्भावना मृता अस्ति। तस्मिन् एव काले युक्रेन-देशस्य अधिकारिणः दावन्ति स्म यत् युक्रेन-सेनायाः एतेन कार्येण स्थितिः शान्तिवार्तालापस्य लक्ष्यस्य समीपं गता
ब्रिटिश-माध्यमेन सह साक्षात्कारे पोडोल्जाक् इत्यनेन ब्रिटिश-सर्वकारेण अपि आग्रहः कृतः यत् युक्रेन-सेनायाः रूस-क्षेत्रे आक्रमणार्थं यूके-देशेन प्रदत्तानां दीर्घदूर-दूरपर्यन्तं "स्टॉर्म-शैडो"-क्षेपणानां उपयोगं कर्तुं अनुमतिः भवतु इति यदि युक्रेन-सैनिकाः एतादृशं आक्रमणं कुर्वन्ति तर्हि "रूसदेशः अवगमिष्यति यत् युद्धस्य व्ययः अतीव अधिकः अस्ति" इति सः अवदत् ।
समाचारानुसारं ब्रिटिश-रक्षामन्त्रालयस्य प्रवक्ता १५ दिनाङ्के अवदत् यत् यूके-देशः युक्रेन-सेनायाः रूस-क्षेत्रे यूके-देशेन प्रदत्तं किमपि शस्त्रं उपयोक्तुं अनुमतिं ददाति, एतत् क्रूज-क्षेपणास्त्रं विहाय। एतानि क्षेपणास्त्राणि ब्रिटेन-फ्रांस्-देशयोः संयुक्तरूपेण निर्मिताः सन्ति ।
आरटी इत्यनेन ज्ञापितं यत् रूसदेशेन चेतावनी दत्ता यत् यदि रूसस्य अन्तः गहनक्षेत्रेषु आक्रमणार्थं पाश्चात्त्यशस्त्राणां उपयोगः क्रियते तर्हि विश्वस्य अन्येषु भागेषु पाश्चात्यसैन्यसम्पत्तौ आक्रमणं कर्तुं समानशस्त्राणां उपयोगं कुर्वतां सैनिकानाम् अपि रूसः एतादृशी क्षमता प्रदास्यति इति। रूसदेशस्य मतं यत् रूसदेशे युक्रेनस्य सैन्यरणनीतिः “आतङ्कवादस्य” कार्यान्वयनम् अस्ति । रूसी-अधिकारिणः अपि सूचितवन्तः यत् युक्रेन-देशाय शस्त्राणि प्रदातुं पाश्चात्त्यदेशाः युक्रेन-सैनिकैः कृतस्य अत्याचारस्य उत्तरदायी भवन्ति ।