समाचारं

Haiguo हास्य समीक्षा丨निरंतर झूठ बोलने वाला "प्रोप अमर"!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य विषये आपत्कालीनसमागमं कृतवती ।
संयुक्तराष्ट्रसङ्घस्य चीनस्य स्थायीप्रतिनिधिः फू काङ्ग् इत्यनेन उक्तं यत् गतसप्ताहे इजरायल्-देशेन गाजा-नगरस्य ताबिन्-विद्यालये आक्रमणं कृत्वा शतशः निर्दोष-नागरिकाणां प्राणाः गृहीताः, चीनदेशः च तस्य घोरः निन्दां करोति। नागरिकाः नागरिकसुविधाः च सैन्यकार्यक्रमैः लक्ष्यं कर्तुं न शक्यन्ते एषा अन्तर्राष्ट्रीयमानवतावादीकायदे निर्धारिता रक्तरेखा अस्ति । नागरिकानां बृहत् समागमयुक्तेषु विद्यालयेषु पुनः पुनः आक्रमणं कृतम् अस्ति, अयं व्यवहारः च आक्रोशजनकः अस्ति ।
संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिः एर्डान् इत्यनेन उक्तं यत् इजरायल्-देशेन हमास-सङ्घस्य कमाण्ड-केन्द्रे आक्रमणं कृतवान्, संयुक्तराष्ट्र-सङ्घः "हमास-सङ्घस्य मिथ्या-प्रचारस्य प्रतिक्रियारूपेण" एतां समागमं आहूतवान् इति एर्डन् सभायां एकं चिह्नं लहराय अवदत् यत् - "इजरायलः विश्वस्य नैतिकतमः देशः अस्ति... वयं समकालीनसभ्यतायाः अग्रणीः स्मः सः दावान् अकरोत् यत् तस्मिन् चिह्ने गाजादेशे आतङ्कवादिनः नामानि स्थानानि च समाप्ताः सन्ति १० ।
एर्डन् स्वस्य कार्यैः बहुवारं मीडिया-सञ्चारमाध्यमानां ध्यानस्य केन्द्रं जातम् : संयुक्तराष्ट्रसङ्घस्य महासभायां "शिरःच्छेदनस्य विडियो" दर्शयितुं iPad-इत्यस्य उपयोगः, संयुक्तराष्ट्रसङ्घस्य चार्टर्-खण्डस्य खण्डनार्थं कागद-खण्डकस्य उपयोगः, सुरक्षा-स्थले च इष्टकं बहिः निष्कासितम् प्यालेस्टिनी-आतङ्कस्य चिह्नरूपेण परिषदः, नाजी-दलेन यहूदीनां उत्पीडनस्य प्रतीकरूपेण सार्वजनिकरूपेण पीतं षड्-बिन्दुयुक्तं तारकं धारयन्, सुरक्षापरिषदं च हमास-सङ्घस्य निन्दां कर्तुं पृच्छति स्म... तस्य विविधाः प्रॉप्स्-इत्यनेन सः... नेटिजन द्वारा "प्रोप इमॉर्टल"।
परन्तु एर्डान् यत्किमपि चतुरं प्रपञ्चं कल्पितवान् तथापि सः संयुक्तराष्ट्रसङ्घस्य अल्जीरियादेशस्य स्थायीप्रतिनिधिस्य अमलबेन्जामा इत्यस्य निन्दायाः प्रतिक्रियां दातुं न शक्तवान् यत् “गाजादेशे १६,००० बालकाः मारिताः, ते १०,००० तः अधिकाः महिलाः नरसंहारं कर्तुं न शक्तवन्तः , ते आत्महत्या न आसन्।"
प्रतिलेखक : जियांग हुई
रेखाचित्रम् : चेन यान्जियाओ
प्रतिवेदन/प्रतिक्रिया