समाचारं

दक्षिणकोरिया पेरिस् ओलम्पिकस्य अनन्तरं सम्भाव्य आगच्छन्तीनां कीटानां परीक्षणार्थं स्निफर-कुक्कुराः नियोजयति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:14
विदेशीयमाध्यमानां समाचारानुसारं फ्रान्सदेशस्य पेरिस्तः प्रत्यागच्छन्तीनां क्रीडकानां प्रेक्षकाणां च देशे शय्याकृमिणां आनयनस्य जोखिमं न्यूनीकर्तुं दक्षिणकोरियादेशेन अद्यैव इन्चेओन् अन्तर्राष्ट्रीयविमानस्थानकादिषु प्रमुखेषु विमानस्थानकेषु शय्याकृमिनिवारणं सुदृढं कर्तुं तथा च... नियन्त्रणप्रयत्नाः ।
भवतः पुरतः स्थितस्य द्विवर्षीयस्य बीगलस्य नाम "सेको" अस्ति कक्षं द्वौ निमेषौ परीक्ष्यताम्। अस्मिन् समये "सेको" इत्यस्य मुख्यं कार्यं यात्रिकाणां आगमनसमये परीक्षणं कृत्वा देशे प्रवेशं कर्तुं शक्नुवन्ति शय्याकृमिणां निवारणं भवति ।
दक्षिणकोरियादेशः पेरिस् ओलम्पिकक्रीडायां भागं ग्रहीतुं कुलम् १४४ ओलम्पिकप्रतिनिधिमण्डलानि प्रेषितवान् इति अवगम्यते । ओलम्पिकक्रीडायाः समाप्तेः एतेषां क्रीडकानां प्रेक्षकाणां च पुनरागमनेन "सेको" तस्य प्रशिक्षणदलेन च निकटभविष्यत्काले "कार्यं आरभ्य" आरब्धम् अस्ति, ८ सितम्बरपर्यन्तं कार्यं करिष्यति च
गतवर्षस्य अगस्त-सेप्टेम्बर-मासेषु प्रथमवारं फ्रान्स्-देशे, यूनाइटेड् किङ्ग्डम्-देशे अन्येषु च यूरोपीय-देशेषु शय्याकृमि-संकटः प्रारब्धः, अचिरेण दक्षिणकोरिया-देशे च प्रसृतः, येन जनानां जीवने महती क्लेशः जातः शय्याकृमिः मानवस्य रक्तं खादन्ति, वस्त्रस्य, सामानस्य च परिवहनस्य माध्यमेन प्रवासं कुर्वन्ति दंशस्य अनन्तरं तीव्रकण्डूः, त्वचासंक्रमणं च इत्यादीनि लक्षणानि भवितुम् अर्हन्ति ।
सम्पादक: गाओ या
सम्पादक: फू कुं
प्रतिवेदन/प्रतिक्रिया