समाचारं

अज्ञातस्य लालसेनायाः समाधिशिलायाः पुरतः : सशस्त्राः पुलिस-भर्तयः सत्-सैनिकाः भवितुम् दृढनिश्चयाः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, नान्पिङ्ग्, फुजियान्, अगस्तमासस्य १७ दिनाङ्कः (झाङ्ग चेन्यु, झाङ्ग युलियाङ्ग, वु शुआङ्गलेइ) प्रथमप्रदोषे एव भर्तयः गन्तुं सज्जाः आसन्, छलावरणवर्दीं धारयित्वा, स्वगृहस्य देशस्य च रक्षणस्य पवित्रं मिशनं स्कन्धे धारयित्वा, ततः प्रवृत्ताः आसन् पूर्णादरपूर्वकं झाङ्गशान्तौ यात्रा। यद्यपि पर्वतमार्गः उष्ट्रमार्गः अस्ति तथापि तेषां पदानि अत्यन्तं दृढनिश्चयानि सन्ति ।

यथा यथा क्रमेण ऊर्ध्वता आरोहति तथा तथा सम्पूर्णे पर्वते रक्तपट्टिकाः दृश्यन्ते, यथा वायुना विस्फुरन्तः क्रान्तिकारीशहीदानां ध्वजाः

अज्ञातस्य लालसेनायाः समाधिशिलायाः पुरतः गम्भीरः श्रद्धांजलिसमारोहः शनैः शनैः आरब्धः । नवयुवकाः मौने स्थित्वा अत्र विश्रामं प्राप्तानां नायकानां कृते अतीव शोकसंवेदनां, सर्वोच्चसम्मानं च दत्तवन्तः। निम्नशोकसंगीतस्य इतिहासस्य भारः समकालीनसैनिकानाम् उत्तरदायित्वं च नवयुवकानां हृदयेषु परस्परं सम्बद्धं भवति, येन तेषां प्रबलमिशनभावना, देशभक्तिः च प्रेरयति।

पश्चात् झाङ्गशान्टोउ ग्रामस्य पार्टीशाखायाः सचिवः याङ्ग ज़ुवेन्, टुकड़ीयाः रक्तभाष्यकारः चेन् यिवेइ च अस्य भूमिस्य रक्तकथां स्नेहेन नवयुवकान् कथितवन्तौ ते वीर-निर्भय-त्यागाः, महाकाव्य-पराक्रमाः च नवयुवकानां हृदयं स्पष्ट-वसन्त-वत् पोषयन्ति स्म, तेषां मौलिक-आकांक्षां न विस्मरितुं, नूतन-युगस्य यात्रायां अग्रे गन्तुं च प्रेरयन्ति स्म

"यद्यपि ते अनामिकाः सन्ति तथापि ते इतिहासे सर्वदा अभिलेखिताः भविष्यन्ति; त्रीणि नील इष्टकाः, एकः सङ्ख्या, एकः रक्तपट्टिका च तेषां अमरपुण्यं मनसि धारयन्ति शहीदाः, स्वपदेषु स्थित्वा, परिश्रमं कुर्वन्तु, सेनायाः सुदृढीकरणस्य लक्ष्यं प्राप्तुं स्वकौशलस्य अभ्यासं कुर्वन्तु, स्वशक्तिं च योगदानं कुर्वन्तु।

चित्रे शहीदानां समाधिं श्रद्धांजलिम् अयच्छन्तीनां अधिकारिणां सैनिकानाञ्च विहङ्गमदृश्यं दृश्यते

"अद्य अहं शहीदानां समाधिस्थानानां पुरतः स्थित्वा सत्सैनिकः भूत्वा अस्माकं देशस्य अस्माकं देशस्य च रक्षणस्य गुरुदायित्वं यथार्थतया स्कन्धे वहितुं प्रतिज्ञां करोमि!" "नवयुगसङ्घर्षदृष्टिकोणः" विस्तारितः ।

टुकड़ीयाः रक्तभाष्यकारः चेन् यिवेइ इत्ययं वक्तुं अग्रणीः अभवत्, स्वस्य सैन्य-अनुभवं साझां कृतवान्, नवयुवकान् च स्वपदेषु प्रतिबद्धाः स्थातुं, स्वकौशलस्य कठिन-अभ्यासं कर्तुं, सेनायाः सुदृढीकरणस्य लक्ष्यं प्राप्तुं च अथकं कार्यं कर्तुं प्रेरयति स्म नवयुगे संघर्षभावनायाः विषये स्वस्य अवगमनं, अनुसरणं च प्रकटयन् भर्तीदलस्य नेता, भर्तीप्रतिनिधिः च क्रमशः वदन्ति स्म

आयोजनस्य दिने नानपिङ्ग सशस्त्रपुलिसदलस्य अधिकारिणः सैनिकाः च झाङ्गशन्तौ ग्रामं गत्वा ग्रामजनैः सह सैन्यस्य नागरिकानां च स्थितिविषये चर्चां कृतवन्तः।

२०१६ तः अस्य टुकडस्य अधिकारिणः सैनिकाः च अज्ञातलालसेनाशहीदानां १३४३ समाधिस्थानानां रक्षणस्य महत्त्वपूर्णं कार्यं स्वीकृतवन्तः, ग्रामजनैः सह गहनमैत्रीं च स्थापितवन्तः ग्रामजनाः पूर्वमेव अधिकारिणः सैनिकाः च बन्धुरूपेण मत्वा तेषां आगमनस्य हार्दिकं स्वागतं कृतवन्तः। ग्रामवासी दादी झाङ्ग कियानिङ्ग् इत्यस्याः कृतज्ञतां प्रकटयितुं सैन्यवैद्यस्य लियू क्षियाओली इत्यस्य हस्तं अपि गृहीतम् । अधिकारिणः सैनिकाः च चिकित्सागोलः, केशच्छेदनं, प्राङ्गणस्य सफाई इत्यादीनां व्यावहारिकक्रियाणां माध्यमेन ग्रामजनानां प्रेम्णः प्रतिदानं कृतवन्तः ।

टुकड़ीप्रभारी व्यक्तिः अवदत् यत् एतेन भ्रमणेन न केवलं नवयुवकानाम् उत्तरदायित्वस्य, गौरवस्य च भावः जनसैनिकत्वेन गभीररूपेण अनुभूयते, अपितु सेनायाः सुदृढीकरणस्य कार्ये समर्पणस्य आत्मविश्वासः, दृढनिश्चयः च सुदृढः अभवत् (उपरि)

[सम्पादकः लियू यान्घे] ।
प्रतिवेदन/प्रतिक्रिया