2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, पुटियन, १७ अगस्त (ये कियुयुन् तथा जेङ्ग यिन्यु) १६ तमे दिनाङ्के पुटियनव्यापकव्यायामशालायां २०२४ तमस्य वर्षस्य क्रॉस्-स्ट्रेट्-महाविद्यालय-बास्केटबॉल-प्रतियोगितायाः आरम्भः अभवत् उग्रतया ।
अगस्तमासस्य १६ दिनाङ्के २०२४ तमे वर्षे पुटियन-नगरस्य व्यापकव्यायामशालायां क्रॉस्-स्ट्रेट्-महाविद्यालयस्य बास्केटबॉल-क्रीडायाः आरम्भः अभवत् । फोटो कै हाओ द्वारा
अस्मिन् कार्यक्रमे चीनीयबास्केटबॉलहॉल आफ् फेमस्य सदस्याः लियू युडोङ्ग्, वाङ्ग झीझी, झेङ्ग हैक्सिया च, चीनीयपुरुषबास्केटबॉलदलस्य झाङ्ग जिनसोङ्ग्, झेङ्ग वु, सन जुन्, बट्टेल् च १९९६ तमे वर्षे स्वर्णपीढी, ओलम्पिकप्रतिनिधिमण्डलस्य ध्वजवाहकाः वाङ्गः च लिबिन्, सोङ्ग ताओ, सोङ्ग लिगाङ्ग च घटनास्थले समागताः ।
तस्मिन् दिने प्रायः २०:२० वादने फुजियान् बास्केटबॉल-सङ्घस्य अध्यक्षः लियू युडोङ्गः २०२४ तमस्य वर्षस्य क्रॉस्-स्ट्रेट्-महाविद्यालय-बास्केटबॉल-प्रतियोगितायाः उद्घाटनक्रीडायाः आरम्भं कृतवान् । उद्घाटनक्रीडा अद्वितीयः आसीत् CUBAL (China University Basketball League) दलं तथा ताइवान, हाङ्गकाङ्ग, मकाओ इत्यादीनां शक्तिशालिनः दलाः प्रत्येकं तारकक्रीडकानां चयनं कृत्वा भयंकरयुद्धाय संयुक्तदलस्य निर्माणं कृतवन्तः। घोरयुद्धस्य अनन्तरं CUBAL United इति दलेन अन्ततः ताइवान, हाङ्गकाङ्ग, मकाओ यूनाइटेड् दलं च ११४-५१ इति स्कोरेन पराजितम् ।
आगामिषु १० दिनेषु ताइवानजलसन्धिस्य, हाङ्गकाङ्ग-मकाओ-देशयोः उभयतः २० महाविद्यालयदलानि समूहपदे, नकआउट-परिक्रमे, योग्यता-परिक्रमे च स्पर्धां करिष्यन्ति अगस्तमासस्य २५ दिनाङ्के २०२४ तमस्य वर्षस्य क्रॉस्-स्ट्रेट्-महाविद्यालय-बास्केटबॉल-प्रतियोगितायाः विजेता निर्धारितः भविष्यति ।
अस्य स्पर्धायाः आयोजनं चीनीयबास्केटबॉलसङ्घः, फुजियान् प्रान्तीयक्रीडाब्यूरो, फुजियान् ताइवानदेशवासिनां संघः, फुजियान् रेडियो, चलचित्रं दूरदर्शनसमूहः, पुटियाननगरपालिकजनसर्वकारः च मार्गदर्शक-एककरूपेण क्रियते, तथा च फुजियान्बास्केटबॉलसङ्घः, पुटियाननगरीयक्रीडाब्यूरो च प्रायोजिताः सन्ति .
फुटबॉल-क्रीडायाः अतिरिक्तं आयोजन-आयोजकाः विविध-सहायक-सांस्कृतिक-क्रीडा-क्रियाकलापानाम् अपि व्यवस्थां करिष्यन्ति । अगस्तमासस्य १६ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं पुटियनव्यापकक्रीडाङ्गणस्य सम्मुखे स्थिते चतुष्कोणे “रङ्गिणः कार्निवल” इति कार्यक्रमः भविष्यति ।
उद्घाटनसमारोहे स्वभाषणे पुटियननगरपालिकासमितेः उपसचिवः मेयरः च लिन् ज़ुयाङ्गः अवदत् यत् अस्माभिः "ताइवानजलसन्धिस्य द्वौ पक्षौ एकः परिवारः" इति अवधारणायाः समर्थनं कर्तव्यम्, सांस्कृतिकविनिमयविस्तारार्थं प्रतिस्पर्धात्मकप्रतियोगितानां उपयोगः करणीयः, तथा च पार- गभीरतरं, अधिकं व्यावहारिकं, अधिकं हृदय-हृदयं च भवितुं जलसन्धियुवानां आदान-प्रदानं भवति। (उपरि)
(China News Network) ९.