2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शङ्घाई-स्टॉक-एक्सचेंज-द्वारा अद्यतनकाले प्रकाशितानि आँकडानि दर्शयन्ति यत् "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-नियमानां" विमोचनात् विगत-मासद्वये विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले विलयः, अधिग्रहणं, पुनर्गठनं च सक्रियम् अस्ति, तथा च १४ विलयः, अधिग्रहणं, पुनर्गठनं च प्रकरणाः कार्यान्विताः सन्ति ।
शङ्घाई स्टॉक एक्सचेंजस्य बाह्यदृश्यम्। (चित्रं शङ्घाई स्टॉक एक्सचेंजस्य सौजन्येन)
१९ जून दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन "प्रौद्योगिकीनवाचारस्य सेवायै नवीनउत्पादकताविकासाय च विज्ञानप्रौद्योगिकीनवाचारमण्डलस्य सुधारस्य गभीरीकरणस्य अष्टौ उपायाः" जारीकृताः "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-लेखाः" प्रमुख-कोर-प्रौद्योगिकीषु शोधं कर्तुं "कठिन-प्रौद्योगिकी"-उद्यमानां इक्विटी-ऋण-वित्तपोषणं, विलय-अधिग्रहणं पुनर्गठनं च कृते "हरित-चैनलस्य" स्थापनां सुधारं च कर्तुं प्रस्तावन्ति, येन क विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च अधिकसमर्थनस्य स्पष्टसंकेतः।
अगस्तमासस्य १४ दिनाङ्के सायंकाले सानौ मेडिकल इत्यनेन घोषणा कृता यत् सः बीजिंगशुइमु तियानपेङ्ग मेडिकल टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य अवशिष्टं इक्विटीं क्रयणस्य योजनां करोति यत् सः शेयर्स् निर्गमनद्वारा नकदस्य भुक्तिद्वारा च शक्नोति। इदमपि अन्यत् विलय-अधिग्रहण-प्रकरणं जातम् यत् "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-नियमानाम्" प्रकाशनानन्तरं विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले कार्यान्वितम् अस्ति अतः पूर्वं विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृताः बहवः कम्पनयः, यत्र पुयुआन्-प्रेसिजन-प्रौद्योगिकी, हैयर-जीवविज्ञानं, सिन्माई-चिकित्सा च विलयस्य अधिग्रहणस्य च योजनाः प्रकाशिताः सन्ति विभिन्नकम्पनीनां घोषणानां आधारेण विलयः अधिग्रहणं च मुख्यतया उत्पादानाम्, प्रौद्योगिक्याः, बौद्धिकसम्पत्त्याधिकारस्य, प्रबन्धनव्यवस्थायाः इत्यादीनां लाभं वर्धयितुं, कम्पनीयाः स्थायि परिचालनक्षमतां, विपण्यप्रतिस्पर्धां च वर्धयितुं च भवति
शङ्घाई-स्टॉक-विनिमय-संस्थायाः कथनमस्ति यत् "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-नियमानाम्" प्रकाशनानन्तरं गतवर्षस्य समानकालस्य तुलने विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले M&A-प्रकरणानाम् संख्यायां महती वृद्धिः अभवत्, तथा च प्रकटित-व्यवहार-राशिः ३ अरब युआन् अतिक्रान्तवान् । अपेक्षा अस्ति यत् अनुकूलनीतीनां समर्थनेन विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डले औद्योगिक-विलय-अधिग्रहण-क्रियाकलापः निरन्तरं तापितः भविष्यति, "कठिन-प्रौद्योगिकी"-क्षेत्रे अधिकानि विलयन-अधिग्रहण-पुनर्गठन-प्रकरणाः च निरन्तरं भविष्यन्ति | कार्यान्वितम्। (संवाददाता याओ जुनफाङ्ग, पान किङ्ग्)
(स्रोतः - सिन्हुआ न्यूज एजेन्सी)
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।