समाचारं

बीजिंग-तियान्जिन्-हेबेई तियानजिन्-नगरे न्यून-उच्चतायाः आर्थिक-उद्योग-गठबन्धनस्य स्थापना अभवत्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, तियानजिन्, 17 अगस्त (रिपोर्टर झोउ याकियांग) बीजिंग-तियानजिन्-हेबेई न्यून-उच्चता आर्थिक उद्योग गठबन्धनस्य अनावरणं 17 तमे दिनाङ्के तियानजिन्-नगरस्य बाओडी-मण्डले बीजिंग-विश्वविद्यालयस्य तियानजिन्-महाविद्यालये अभवत् विश्वविद्यालयस्य छात्रविमाननिर्माणनवाचारप्रतियोगिता केन्द्रीयविभागचयनप्रतियोगिता तस्मिन् एव समये आरब्धा। तस्मिन् एव दिने ३३ न्यून-उच्चता-आर्थिक-उद्योग-सम्बद्धाः परियोजनाः, यत्र न्यून-तापमान-बैटरी-उत्पादन-रेखानां निर्माणं, सहायक-कारखानानां च निर्माणं, तथा च बीजिंग-तियान्जिन्-झोङ्गगुआनकुन्-विज्ञान-प्रौद्योगिकी-नगरस्य कृते न्यून-उच्चता-सार्वजनिक-वायुमार्ग-निर्माणस्य समग्र-योजना, बाओडी इत्यनेन सह आधिकारिकतया हस्ताक्षरं कृतवन्तः ।
१७ अगस्त दिनाङ्के तियानजिन्-नगरस्य बाओडी-मण्डले विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य बीजिंग-महाविद्यालये बीजिंग-तियानजिन्-हेबेई-निम्न-उच्चता-आर्थिक-उद्योग-गठबन्धनस्य उद्घाटनं कृतम् समानसमये । रिपोर्टरः टोङ्ग यू इत्यस्य चित्रम्
बीजिंग-तियानजिन्-हेबेई निम्न-उच्चता-अर्थव्यवस्था-उद्योग-गठबन्धनस्य स्थापना चीन-वायुयान-समाजः तथा बाओडी-मण्डलेन न्यून-उच्चता-आर्थिक-उद्योग-पारिस्थितिकी-विज्ञानस्य सर्वैः पक्षैः सह मिलित्वा कृतम्, विशेषतः उद्यमैः, विश्वविद्यालयैः, वैज्ञानिक-अनुसन्धान-संस्थाभिः च अस्य उद्देश्यम् अस्ति बीजिंग, तियानजिन्, हेबेई इत्येतयोः मध्ये औद्योगिकसम्बन्धं अधिकं गभीरं कुर्वन्ति, बलानां एकीकरणं कुर्वन्तु, एकस्य दलस्य रूपेण विकासं कुर्वन्तु, पूरकलाभैः सह न्यून-उच्चतायां आर्थिक-औद्योगिक-पारिस्थितिकीं निर्मातुं मिलित्वा कार्यं कुर्वन्ति तथा च गहन-उच्चतायाः स्रोतः निर्मातुं वयं प्रतिबद्धाः स्मः आर्थिकव्यवस्थाः तन्त्राणि च, प्रतिभानवीनीकरणस्य समागमस्थानं, तथा च बीजिंग-तियानजिन्-हेबेई-निम्न-उच्चता-आर्थिक-उद्योगे उद्योग-विश्वविद्यालय-अनुसन्धान-अनुप्रयोग-परिवर्तनस्य स्थानं वयं उच्चगुणवत्तायुक्तस्य विश्वसनीयस्य च न्यून-उच्चतायाः पूर्णतया समर्थनं करिष्यामः बीजिंग-तियानजिन्-हेबेई क्षेत्रे आर्थिक उद्योगः निरन्तरं स्वस्थः च विकासः।
तस्मिन् दिने आयोजिते न्यून-उच्च-आर्थिक-विकास-मञ्चे सहभागिनः विशेषज्ञाः बाओडी-मण्डले न्यून-उच्च-अर्थव्यवस्थायाः उच्च-गुणवत्ता-विकासस्य कार्यान्वयन-योजनायाः विषये चर्चां कृतवन्तः तथा च बाओडी-मण्डलस्य नीतयः, निम्न-उच्चता-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासस्य समर्थनार्थं उपायानां विषये च चर्चां कृतवन्तः |. बीजिंग-तियानजिन्-हेबेई इत्यस्य समन्वितविकासस्य सीमारूपेण बाओडी-मण्डले न्यून-उच्चतायां आर्थिकक्षेत्रे "अवसरानाम् लाभं गृहीत्वा प्रथमं उड्डीय" इति परिस्थितिः आधारश्च अस्ति बीजिंग-तियानजिन् न्यू सिटी यूएवी बेस, तथा कम-उच्चतायाः विमानस्य अनुसंधानविकासस्य तथा निर्माणस्य, सेवासमर्थनसमर्थनस्य, न्यून-उच्चतायाः आर्थिक-अनुप्रयोगस्य अन्येषां च सम्बद्धानां उद्यमानाम् एकः बैचः एकत्रितः। सम्प्रति विज्ञान-प्रौद्योगिकीविश्वविद्यालयः बीजिंग-नगरं बाओडी-मण्डले न्यून-उच्चतायाः आर्थिक-उद्योगस्य तीव्र-विकासं प्रवर्धयितुं बाओडी-मण्डले राष्ट्रिय-स्तरीय-परियोजनायाः बायोनिक-अर्निथोप्टरस्य सत्यापन-परीक्षण-उड्डयनं कुर्वन् अस्ति
१७ अगस्त दिनाङ्के तियानजिन्-नगरस्य बाओडी-मण्डले विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य बीजिंग-महाविद्यालये बीजिंग-तियानजिन्-हेबेई-निम्न-उच्चता-आर्थिक-उद्योग-गठबन्धनस्य उद्घाटनं कृतम् समानसमये । चित्रे प्रतियोगिनः विमानस्य त्रुटिनिवारणं कुर्वन्ति इति दृश्यते । रिपोर्टरः टोङ्ग यू इत्यस्य चित्रम्
अग्रिमे चरणे बाओडीमण्डलं "एकः कोरः द्वौ आधारौ च" न्यून-उच्चतायाः आर्थिकप्रदर्शनक्षेत्रस्य निर्माणं करिष्यति यत्र बीजिंग-तियानजिन् झोङ्गगुआनकुन् विज्ञान-प्रौद्योगिकी-नगरं कोररूपेण भवति तथा च झोउलियाङ्ग-स्ट्रीट् (बीजिंग-तियानजिन्-नव-नगरम्) तथा बामेन्-नगरं च the base, to build a systematic promotion and diversified participation , लक्षणैः चालितं निम्नस्तरीयं आर्थिकविकासप्रतिरूपम्। २०२७ तमे वर्षे द्वौ बृहत्-परिमाणेन न्यून-उच्चता-व्यापकपरीक्षणस्थलौ निर्मितौ भविष्यतः, तथैव न्यून-उच्चता-उड्डयन-विमानमार्गस्य आवश्यकतानुसारं अनेकाः उड्डयन-अवरोहण-स्थानानि च निर्मिताः भविष्यन्ति, अनेके प्रदर्शन-अनुप्रयोग-परिदृश्याः निर्मिताः भविष्यन्ति, तथा च न्यून-उच्चता-अर्थव्यवस्था-उद्योग-शृङ्खलायाः उपरितन-मध्यम-नीच-परिधिभिः सह सम्बद्धाः १०० उद्यमाः न्यूनाः न भविष्यन्ति गृहं, बीजिंग-तिआन्जिन्-हेबेई-क्षेत्रे महत्त्वपूर्ण-प्रभावेन सह न्यून-उच्चतायाः आर्थिक-विकास-उच्चभूमिं निर्मातुम्। (उपरि)
प्रतिवेदन/प्रतिक्रिया