2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१७ अगस्त दिनाङ्के स्थानीयसमये .इन्डोनेशियादेशे जकार्तानगरे तस्य नूतनराजधानी नुसन्तरानगरे च देशस्य स्वातन्त्र्यस्य ७९ वर्षाणि पूर्णानि इति स्मरणकार्यक्रमाः आयोज्यन्ते । इन्डोनेशियादेशेन नुसन्तरानगरे राष्ट्रियस्वतन्त्रतादिवसस्य उत्सवः अपि प्रथमवारं आयोजितः अस्ति।
नुसन्तरा-नगरं जकार्ता-नगरात् प्रायः १२०० किलोमीटर्-दूरे इन्डोनेशिया-देशस्य पूर्व-कालिमन्तन्-प्रान्ते स्थितम् अस्ति । अस्मिन् वर्षे जुलैमासस्य अन्ते जोको नुसन्तरानगरे कार्यं आरब्धवान् ।इन्डोनेशियादेशस्य निर्वाचितराष्ट्रपतिप्रबोवो प्रबोवो इत्यस्य उद्घाटनसमारोहः २० अक्टोबर् दिनाङ्के नुसन्तरानगरे भवितुं निश्चितः अस्ति।
जकार्ता-देशः जावाद्वीपस्य वायव्यतटे स्थितः अस्ति, यत्र न्यूनभूभागः, जलप्लावनस्य प्रवणः च अस्ति । सघनजनसंख्यायुक्तः महानगरीयः, जलस्य महती माङ्गलिका च भूजलस्य अतिशोषणं कृत्वा भूजलस्य अवनतिः वर्धिता अस्ति । राजधानीविकासस्य समक्षं स्थापितानां समस्यानां निवारणाय देशस्य सन्तुलितविकासस्य प्रवर्धनार्थं च इन्डोनेशियासर्वकारेण २०१९ तमे वर्षे घोषितं यत् प्रशासनिकराजधानीं जकार्तातः पूर्वकालिमन्तनप्रान्तस्य वनपृष्ठभूमिं प्रति स्थानान्तरयिष्यति इतिनूतनराजधानी नुसन्तरा इत्यस्य निर्माणं २०२० तमस्य वर्षस्य मध्यभागे ३० अरब डॉलरात् अधिकं व्ययेन आरब्धम् । इन्डोनेशियादेशस्य अनेके अधिकारिणः अवदन् यत् भविष्ये नुसन्तरा हरितनगरं भविष्यति, नवीकरणीय ऊर्जायाः पूर्णं उपयोगं कृत्वा बुद्धिमान् अपशिष्टप्रबन्धनं प्राप्स्यति। (मुख्यालयस्य संवाददाता ताओ जिआले)
(CCTV News Client) ९.