समाचारं

अल्ताई पर्वताः पृथिव्याः काव्यानि निधयः च

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एशियायाः विशालहृदये एकः रहस्यपूर्णः भव्यः च पर्वतशृङ्खला अस्ति - अल्ताई पर्वताः । पृथिव्याः मेरुदण्डवत् कालविक्षेपं प्रकृतेः आख्यायिकां च वहति ।

मङ्गोलीभाषायां "सुवर्णपर्वतः" इति नाम यस्य अर्थः अस्ति तस्य अल्ताई पर्वतस्य आरम्भादेव रहस्यपूर्णः आकर्षकः च वर्णः दत्तः इव दृश्यते । इदं झिन्जियाङ्ग-नगरस्य जङ्गर्-बेसिन्-इत्यस्य ईशानदिशि शान्ततया स्थितम् अस्ति । (ऐ झाङ्ग्युआन्) ९.

अस्य पर्वताः वायव्यतः दक्षिणपूर्वपर्यन्तं प्रायः द्विसहस्रकिलोमीटर् दीर्घाः सुप्तस्य अजगरस्य इव विस्तृताः सन्ति । पर्वतः सौम्यः अस्ति, परन्तु तस्य वैभवं भिन्नं भवति । पादपर्वतात् पर्वतशिखरपर्यन्तं क्रमेण सोपानमिव प्रकृत्या सावधानीपूर्वकं निर्मितं कृतिमिव उत्तिष्ठति । ३००० मीटर् अधिकस्य औसत-उच्चतायाः अयं नीलगगनस्य श्वेतमेघानां च विरुद्धं विशेषतया ऊर्ध्वं भव्यं च दृश्यते । सर्वोच्चं शिखरं मित्रताशिखरं समुद्रतलात् ४,३७४ मीटर् ऊर्ध्वं भवति, यत् सीधा आकाशं प्रति गच्छति, यथा आकाशं तस्य दृढतायाः, अविश्वासस्य च विषये कथयति

समुद्रतलात् ४००० मीटर् ऊर्ध्वं शिखरं, कूर्चा च वर्षभरि हिमेन, हिमेन च आच्छादितं भवति, यथा पृथिव्यां निर्दोषः श्वेतमुकुटः परन्तु पर्वतस्य अधः अन्यः परिवर्तनशीलः दृश्यः अस्ति । दिनात् रात्रौ च सौन्दर्यं भिन्नं भवति । प्रातःकाले प्रथमः सूर्यकिरणः प्रकाशते, सुप्तद्रोणीं जागृयति भूमिं प्रति उष्णतायाः रोमान्सस्य च।