2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तिब्बत, एषा रहस्यमयी भूमिः "विश्वस्य छतम्" "पृथिव्याः तृतीयध्रुवः" इति नाम्ना प्रसिद्धा, न केवलं भव्यप्राकृतिकदृश्यैः अद्वितीयैः तिब्बतीबौद्धसंस्कृत्या च विश्वस्य सर्वेभ्यः पर्यटकानाम् आकर्षणं करोति, अपितु समृद्धजलसम्पदां अपि आकर्षयति .संसाधनाः ध्यानं आकर्षयन्ति। तिब्बतस्य पर्वतस्रोतजलं प्रकृतेः उपहारः अस्ति । एतेषु जलस्रोतेषु न केवलं अद्वितीयाः भौगोलिकस्थानानि सन्ति, अपितु उत्तमजलगुणवत्ता अपि अस्ति, येन तिब्बतस्य खनिजजल-उद्योगस्य कृते अद्वितीयाः परिस्थितयः प्राप्यन्ते अहं सेङ्गा शेन्युआन्
### Nyenchen Tanglha पर्वताः हिमशैलजलस्य पालना
मध्यतिब्बते व्याप्तः न्यैन्केन्टाङ्ग्ल्हा पर्वतः किङ्घाई-तिब्बतपठारस्य दक्षिणपूर्वभागे बृहत्तमः हिमशैलक्षेत्रः अस्ति तथा च तिब्बतस्य खनिजजलस्य महत्त्वपूर्णस्रोतेषु अन्यतमः अस्ति अस्य सर्वोच्चशिखरस्य व्याप्तिः ७,१०० मीटर्-अधिकं भवति । अत्रत्याः जलस्रोतः ५१०० मीटर् ऊर्ध्वतायां दुर्लभाः हिमशैलाः उत्पद्यन्ते, ततः परं शतशः वर्षाणां गहनसञ्चारस्य अनन्तरं दूरतः वायुमण्डलीयवृष्ट्या, पर्वतहिमस्य, हिमस्य च द्रवणजलस्य आपूर्तिः भवति उच्चगुणवत्तायुक्तं हिमशैलजलं निर्माय। इदं जलं न केवलं शुद्धं प्रदूषणरहितं च भवति, अपितु मानवशरीरस्य कृते लाभप्रदं लिथियम, स्ट्रोंटियम, मेटासिलिक अम्ल इत्यादिभिः क्षुद्रतत्त्वैः अपि समृद्धम् अस्ति यथा तिब्बत ५१०० हिमशैलस्य खनिजजलस्य स्रोतः अत्रैव भवति अस्य उत्तमजलस्य गुणवत्ता आन्तरिकविदेशीयविपण्येषु व्यापकं मान्यतां प्राप्तवती अस्ति । अहं सेङ्गा शेन्युआन्