समाचारं

सस्ते विमानटिकटं न क्रेतुं विशेषज्ञाः सल्लाहं ददति यत् एतावन्तः जनाः किमर्थं सुचिन्तितस्य सुझावस्य ऑनलाइन उपहासं कुर्वन्ति।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सत्यं वक्तुं शक्यते यत् अल्पमूल्यं विमानटिकटं केषाञ्चन जनानां कृते आकर्षकं भवति, विशेषतः यदा एतेषां जनानां यात्रायाः आवश्यकता भवति तदा ते सर्वत्र मूल्यानां तुलनां करिष्यन्ति किन्तु कोऽपि अनावश्यकं धनं व्ययितुं न इच्छति।

विमानटिकटस्य मूल्ये अन्ययानसाधनयोः मूल्ये च स्पष्टः अन्तरः अस्ति यत् विमानटिकटस्य मूल्यं नियतं न भवति अतः जनाः प्रायः क्रयणपूर्वं अधिकानि तुलनानि कुर्वन्ति, अपि च एतत् स्वस्य दायित्वम् अस्ति ।

परन्तु अस्मिन् समये अन्तर्जालमाध्यमेषु मीडिया-समाचाराः सन्ति, विशेषज्ञाः च अल्प-लाभ-विमान-टिकटं न क्रेतुं सल्लाहं ददति । किमर्थम् एतत् भवति ? वस्तुतः यदि भवान् सामग्रीं पठति तर्हि भवान् अवगमिष्यति यत् केचन अल्पमूल्याः विमानटिकटाः जनाः सुचारुतया यात्रां कर्तुं न शक्नुवन्ति, परन्तु उपभोक्तृणां अधिकारस्य हितस्य च उल्लङ्घनं कुर्वन्ति ते कृष्णवर्णीयानाम् एजेण्ट्-माध्यमेन बुकिंगं कुर्वन्ति, अतः एतादृशः प्रस्तावः अस्ति .

(अस्मिन् लेखे चित्राणि सर्वाणि अन्तर्जालस्य सन्ति)

अतः अस्मात् दृष्ट्या विशेषज्ञानाम् सुझावः सुचिन्तनयुक्ताः सुझावाः सन्ति, परन्तु अद्यापि बहवः जनाः तान् अन्तर्जालद्वारा उपहासयन्ति किमर्थम्? सर्वेषां ज्ञातव्यं यत् भवन्तः विमानयानेन गन्तुं यत् कारणं कुर्वन्ति तत् अस्ति यत् गन्तव्यस्थानं तुल्यकालिकरूपेण दूरं भवति इति अवश्यं वैकल्पिकयानमार्गेषु उच्चगतिरेलमार्गः, साधारणाः रेलयानानि, काराः, बसयानानि च इत्यादयः सन्ति

परन्तु सापेक्षतया उड्डयनेन समयस्य रक्षणं भवति यदि विमानस्य मूल्यं उच्चवेगयुक्तस्य रेलयानस्य मूल्यं सदृशं भवति, अथवा समानदूरस्य उच्चगतिरेलटिकटात् अपि सस्तां भवति तर्हि अधिकांशजनानां उड्डयनस्य प्रवृत्तिः भविष्यति