2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नूतन-फोन-विपण्ये सर्वेषां प्रमुखानां एण्ड्रॉयड्-फोनानां प्रमुख-फोनाः विमोचिताः सन्ति सम्प्रति केवलं एप्पल्-हुवावे-इत्येतयोः नूतन-पीढीयाः प्रमुख-फोनाः न विमोचिताः, परन्तु ते जून-मासे नूतन-पीढीयाः सिस्टम्-प्रणाल्याः विमोचनं कृतवन्तः वर्षस्य प्रथमार्धे हुवावे-कम्पनी Huawei Pura70 इति श्रृङ्खलां प्रदर्शितवती, या उच्चस्तरीय-फोन-विपण्ये स्थिता आसीत्, अस्मिन् वर्षे Huawei-इत्यस्य प्रमुखः फ़ोन् नासीत् पश्चात् विमोचिता Huawei Mate70 श्रृङ्खला अस्मिन् वर्षे Huawei इत्यस्य नूतनपीढीयाः प्रमुखयन्त्रम् अस्ति यत् इदं सिस्टम् तथा प्रोसेसर इत्यस्य दृष्ट्या नूतनानां उन्नयनानाम् आरम्भं करिष्यति। विमोचितं HarmonyOS NEXT प्रणाली प्रथमवारं Huawei Mate70 श्रृङ्खलायां उपलभ्यते।
हुवावे इत्यस्य HarmonyOS NEXT प्रणाली अस्मिन् समये एकं प्रमुखं अद्यतनं प्राप्तवती अस्ति तथा च Harmony अनुप्रयोगपारिस्थितिकीतन्त्रं प्रारब्धवान्, यस्य अर्थः अस्ति यत् हुवावे तृतीयपक्षीय-अनुप्रयोग-पारिस्थितिकीतन्त्रेषु न अवलम्बते अधुना हुवावे-मोबाइल-फोन-एप्पल्-मोबाइल-फोन-इत्येतत् समानं स्तरं प्राप्तम् अस्ति, एतत् प्रणालीं, चिप्-इत्येतत् च द्वौ अपि स्वकीयाः सन्ति अतः द्वयोः प्रमुखयोः मोबाईल-फोन-ब्राण्ड्-योः द्वयोः पक्षयोः बृहत्तमः प्रतियोगी अभवत्, तदनन्तरं शाओमी-कम्पनीयाः पेङ्गपाई-प्रणाल्याः । वर्तमान समये Xiaomi केवलं प्रणालीसंशोधनविकासे एव संलग्नः अस्ति तथा च स्वस्य अनुप्रयोगपारिस्थितिकीतन्त्रं न प्रारब्धवान्, स्वस्य पेङ्गपाईचिप् अपि अद्यतनीकरणं स्थगितम् अस्ति