समाचारं

युक्रेनदेशेन सहसा दुर्वार्ता प्राप्ता अग्रपङ्क्तिः अद्यापि रूसदेशेन सह रक्तरंजितयुद्धानि कुर्वन् अस्ति, परन्तु यूरोपदेशः पुरातनस्कोरस्य निराकरणं कर्तुं प्रवृत्तः अस्ति।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेनयोः वर्तमानः संघर्षः विवर्तैः परिपूर्णः अस्ति, युक्रेन-देशः अचानकं केवलं रूसी-मुख्यभूमिं प्रति आक्रमणं कृतवान्, अनन्तरं वार्तायां "सौदामिकी-चिप्स्" प्राप्तुं प्रायः मृत्युं प्रयुक्तवान् परन्तु यदा युक्रेनदेशः अग्रपङ्क्तौ रूसदेशेन सह रक्तरंजितं युद्धं कुर्वन् आसीत् तदा एव ज़ेलेन्स्की इत्यस्य पृष्ठभागे छूरापातः अभवत्, ततः नाटो-सङ्घः सहसा पुरातन-स्कोर-अवलोकनं कृत्वा "बेक्सी-बम-प्रकरणस्य" अन्वेषणं कर्तुं आरब्धवान्

"बेक्सी-बम-प्रहारस्य विषये" पश्चिमदेशः विगतवर्षद्वये अतीव वर्जितः अस्ति । अधिकतया यूरोपीय-नेटिजनाः तस्य उपयोगं कुर्वन्ति अमेरिका-देशस्य यूरोप-देशे प्रवेशस्य, नियन्त्रणस्य च उपहासं कर्तुं । परन्तु अद्यतनकाले पाश्चात्यमाध्यमेषु अधिकाधिकं बेक्सी-बम-प्रहारः दृश्यते । अधुना एव अस्मिन् आक्रमणयोजनायां युक्रेनदेशः सम्मिलितः भवितुम् अर्हति इति सूचनाः प्राप्यन्ते ।

घटनायाः आरम्भे स्वीडिश-जर्मनी-माध्यमेषु एतत् वार्ता भग्नं यत् पोलैण्ड्-देशे निगूढौ युक्रेनदेशीयौ, एकः पुरुषः, एकः महिला च, सम्भवतः वर्षद्वयात् पूर्वं नोर्ड् स्ट्रीम्-पाइप्-लाइन्-इत्यत्र आक्रमणेषु सम्मिलितौ आस्ताम् पोलिशपक्षः जर्मनपुलिसस्य कार्येषु सहकार्यं कर्तुं न अस्वीकृतवान् । तदनन्तरं पोलैण्ड्देशः तत्कालं खण्डितवान् यत् तस्य ज्ञानं नास्ति, पुरुषः महिला च युक्रेनदेशं प्रति पलायितौ इति । शेषाणि वस्तूनि अहं बाधां कर्तुं न शक्नोमि।