2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदि मुख्यभूमिः "ताइवानस्य एकीकरणाय" बलस्य उपयोगं करोति तर्हि ताइवानस्य सैन्यं कियत्कालं यावत् स्थातुं शक्नोति? द्वीपस्य मतनिर्धारणे प्रायः ४०% जनाः मन्यन्ते यत् एतत् १०० दिवसान् यावत् जीवितुं शक्नोति, परन्तु एतेन स्पष्टतया जनमुक्तिसेनायाः सामर्थ्यं न्यूनीकर्तुं शक्यते वस्तुतः ७ दिवसाः यावत् समयः भवितुं शक्नोति, २ तः यावत् लघुः भवितुं शक्नोति पुनः एकीकरणं प्राप्तुं ३ दिवसाः।
द्वीपे एकेन चिन्तनसमूहेन प्रकाशितेन नूतनेन मतदानेन ज्ञायते यत् यदि मुख्यभूमिः "ताइवानदेशे बलात् आक्रमणं कर्तुं" चयनं करोति तर्हि आर्धाधिकाः जनाः मन्यन्ते यत् ताइवानस्य सैन्यं १०० दिवसान् यावत् जीवितुं न शक्नोति, परन्तु ३८% जनानां मतं यत् एतत् १०० दिवसान् यावत् जीवितुं शक्नोति । परन्तु भवन्तः विश्वासं कुर्वन्ति वा न वा, भवन्तः स्पष्टतया ताइवान-सैन्यस्य क्षमतां, बलं च अति-आकलितवन्तः | यदि ताइवान जलडमरूमध्यस्य पारं द्वन्द्वः यथार्थतया अपरिहार्यः अस्ति तर्हि जनमुक्तिसेनायाः पुनर्मिलनं पूर्णं कर्तुं १०० दिवसेभ्यः न्यूनं समयः स्यात् ।
अस्मिन् क्षणे ताइवानदेशस्य सेवानिवृत्तः सेनालेफ्टिनेंट जनरल् हुआ मिन् इत्यनेन उक्तं यत् यदि जनमुक्तिसेना "प्रथमयुद्धं निर्णायकं युद्धम्" इति युद्धपद्धतिं स्वीकुर्वति, यदि ताइवानसेना प्रथमप्रहारं सहितुं न शक्नोति तर्हि "सप्तसु समाप्तं भविष्यति" इति दिनत्रयं वा” इति । तदतिरिक्तं डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य पूर्वः "विधायकः" शेन् फुक्सिओङ्ग् इत्यनेन उक्तं यत् यदि ताइवानदेशः १०० दिवसान् यावत् जीवितुं शक्नोति तर्हि ताइवानदेशः खण्डहरः भविष्यति, अतः मतदानं "एकसप्ताहं यावत् जीवितुं शक्नोति वा" इति परिवर्तनीयम्?
अतः जनमुक्तिसेनायाः किं साधनम् अस्ति, अथवा शीघ्रं युद्धस्य समाधानं कृत्वा मातृभूमिस्य पुनर्मिलनं प्राप्तुं किं किं साधनं प्रयोजनं भविष्यति?
सर्वप्रथमं, जनमुक्तिसेनायाः उपकरणेषु मर्दनात्मकः लाभः अस्ति, युद्धकाले वयं विद्यमानगुप्तचरसूचनायाः, प्रदत्तानां विस्तृतसूचनायाश्च आधारेण बैलिस्टिकक्षेपणास्त्राणि, रॉकेट्, सटीकमार्गदर्शितशस्त्राणि च बहुसंख्यायां उपयोक्तुं शक्नुमः ड्रोन्, टोही उपग्रह इत्यादिभिः द्वीपे महत्त्वपूर्णेषु सैन्यलक्ष्येषु यथा विमानस्थानकेषु, बन्दरगाहेषु, रडारस्थानकेषु, सैन्यमुख्यालयेषु इत्यादिषु संतृप्तिप्रहारं कर्तुं सटीकतोपप्रहारस्य अस्य दौरस्य अन्तर्गतं ताइवानसैन्यस्य हानिः भविष्यति तस्य अधिकांशं युद्धबलं अल्पकाले एव, येन बृहत्परिमाणस्य विशालस्य प्रभावी च प्रतिरोधस्य आयोजनं कठिनं भवति ।