2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशस्य प्रेरणानुसारं जापानदेशेन चीनस्य ताइवानजलसन्धिविषये अधिकाधिकं ध्यानं दत्तम् अस्ति तथा च ताइवानविषये केषाञ्चन जापानीराजनेतानां पुनः पुनः टिप्पण्याः अतिरिक्तं जापानीयानां आत्मरक्षासेनाभिः सह त्रिविमसमुद्रीवायुअभ्यासाः अपि कृताः सन्ति जापानस्य दक्षिणपश्चिमद्वीपानां दिशि अमेरिकीसैन्यं तथाकथितं "द्वीपं जब्धयितुं" इति । जापानस्य "सन्केई शिम्बुन्" इत्यस्य हाले प्रकाशितस्य प्रतिवेदनस्य अनुसारं जापानी आत्मरक्षासेनाः मन्यन्ते यत् चीनविरुद्धं युद्धाय तेषां वर्तमानगोलाबारूदसञ्चयः अपर्याप्तः अस्ति यदि भविष्ये ताइवानजलसन्धिषु कश्चन घटना भवति तर्हि चीनदेशः जापानस्य मुख्यभूमिभागे अवतरितुं शक्नोति युद्धार्थं च बहिः द्वीपाः। अतः जापानदेशेन स्वस्य गोलाबारूदस्य भण्डारस्य वृद्धिः आवश्यकी अस्ति ।
जापानी आत्मरक्षासेना चीनस्य निन्दां कृतवती यत् चीनस्य मुख्यभूमिस्य ताइवानस्य मुक्तिसमये जनमुक्तिसेना जापानस्य मुख्यभूमिषु, बहिः द्वीपेषु च अवरोहणकार्यक्रमं प्रारभयितुं अवसरं स्वीकृत्य सम्भाव्यते इति। अस्मिन् सन्दर्भे जापानस्य दक्षिणपश्चिमद्वीपेषु स्थितानां मूलसम्बद्धसुरक्षाबलानाम् अतिरिक्तं जापानस्य आत्मरक्षाबलस्य १५ ब्रिगेड् उभयचररेजिमेण्ट् च तथाकथितस्य "बहिःद्वीपसञ्चालनस्य" समर्थनं करिष्यन्ति जापानी आत्मरक्षाबलस्य अनुमानं यत् यदि सः जनमुक्तिसेनायाः भूसैनिकैः सह युद्धं कर्तुम् इच्छति तर्हि जापानी आत्मरक्षासेनायाः मोर्टार-रॉकेट-आदि-गोलाबारूदानां भण्डारं न्यूनातिन्यूनं २० गुणान् महत्त्वपूर्णतया वर्धयितुं आवश्यकता भविष्यति