2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना यद्यपि चिकित्साशास्त्रं प्रौद्योगिक्याः च तीव्रगत्या विकासः भवति तथापि मनुष्याः केषाञ्चन रोगानाम् विरुद्धं असहायः अनुभवन्ति, तेषु कर्करोगः अपि अन्यतमः अस्ति । जीवने बहवः जनाः मन्यन्ते यत् एकदा कर्करोगस्य निदानं जातं चेत् जीवनं उल्टागणनापदे प्रवेशं कर्तुं आरभते, परन्तु सर्वेषां यथार्थतः यत् अवगन्तुं भवति तत् अस्ति यत् कर्करोगस्य उद्भवः रात्रौ एव न भवति, एषा मन्दविकासप्रक्रिया अस्ति, अस्माभिः किं कर्तव्यम् इति is, रोगस्य लक्षणं पूर्वमेव ज्ञात्वा तस्य अग्रे विकासस्य सम्भावनाम् अङ्कुरे निपयितुं लक्षितपरिहारं कर्तुं भवति।
दैनन्दिनजीवने यदि भवन्तः पश्यन्ति यत् भवन्तः प्रायः रात्रौ निम्नलिखितशारीरिकाः असुविधाः अनुभवन्ति तर्हि भवन्तः अधिकं सतर्काः भवेयुः यत् एतत् कर्करोगेण मुक्तं संकेतं भवितुम् अर्हति, तथा च भवन्तः यथाशीघ्रं चिकित्सां कृत्वा प्रासंगिकपरीक्षां कुर्वन्तु
1. रात्रौ अतिमूत्रम्
वस्तुतः बहवः जनाः रात्रौ उत्थाय शौचालयं गन्तुं प्रवृत्ताः भवन्ति एषा स्थितिः १/४ महिलानां १/५ पुरुषाणां च आच्छादनं करोति, विशेषतः ७० वर्षाधिकानां वृद्धानां मध्ये प्रायः ४०% जनानां निशाचरस्य आदतिः भवति .अवश्यं स्नानगृहं गन्तुं रात्रौ उत्थाय स्वास्थ्यसमस्या अस्ति इति अनिवार्यं न भवति।
सर्वप्रथमं २४ घण्टानां अन्तः मूत्रस्य निर्गमः सामान्यपरिधिमध्ये भवति, परन्तु रात्रौ मूत्रस्य आवृत्तिः वर्धिता अस्ति, एषा स्थितिः निशाचरः बहुमूत्रः इति कथ्यते, यत् मध्यमवयस्कानाम्, वृद्धानां च जनानां मध्ये अधिकं भवति, तस्य कारणं च तत्सम्बद्धम् अस्ति to the gradual decline of the kidneys चिकित्सायाः कृते वैद्येन सह सहकार्यं कर्तुं प्रायः सुधारः कर्तुं शक्यते।