समाचारं

वृद्धेषु एड्स-रोगस्य प्रकोपः उपेक्षितुं न शक्यते एड्स-रोगात् दूरं स्थातुं स्वस्य स्वास्थ्यस्य रक्षणार्थं च एतानि ४ कार्याणि कुर्वन्तु।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि चिकित्साप्रौद्योगिक्याः विकासः अत्यन्तं तीव्रगत्या अभवत् तथापि एड्स-रोगस्य चिकित्सायाः कोऽपि निश्चितः उपायः नास्ति अतः सर्वोत्तमः निवारण-चिकित्सा-रणनीतिः अस्ति यत् यदि सर्वे स्वस्य सम्यक् पालनं कुर्वन्ति तर्हि एड्स-रोगस्य प्रकोपः न्यूनीकर्तुं शक्यते एड्स-रोगस्य घटनायाः विषये वदन्ते सति प्रथमं भवन्तः युवानः एव चिन्तयन्ति यतः ते यौन-सक्रियाः सन्ति, विपरीतलिंगस्य इच्छायाः च पूर्णाः सन्ति, तेषां एच.आइ.वी.-संक्रमणस्य सम्भावना अधिका भवति

परन्तु तथ्यं तावत् सरलं नास्ति वृद्धेषु एड्स-रोगस्य प्रकोपः अधिकः भवति ।

वस्तुतः एषा स्थितिः आश्चर्यं न करोति किन्तु एड्सः संक्रामकः रोगः अस्ति, कस्यापि वयसः जनाः संक्रमिताः भवितुम् अर्हन्ति । परन्तु वृद्धानां कृते यदि एड्स-रोगेण लक्ष्यं न भवितुं इच्छन्ति तर्हि जीवने केचन विवरणानि अवश्यं गृह्णीयुः । सामान्यतया यदि एते चत्वारः विवरणाः सम्यक् क्रियन्ते तर्हि एड्स-रोगस्य प्रभावी निवारणं कर्तुं शक्यते ।

1. एड्स-रोगनिवारणस्य विषये जागरूकताम् उत्थापयन्तु

व्यक्तिस्य प्रेरणा स्वस्य चेतनायाः आधारेण भवति अतः रोगस्य प्रसारं निवारयितुं रणनीतयः अपि तुल्यकालिकरूपेण उपेक्षितुं शक्यन्ते।