2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
डोन्बास्-नगरस्य दिशि रूसीसेना युक्रेनदेशस्य महत्त्वपूर्णं नगरं रेड आर्मी-ग्रामे आक्रमणं कृतवती संकटे आसीत् ।रूस-युक्रेन-सङ्घर्षस्य मोक्षबिन्दुः आगच्छति स्म ?
यथा युक्रेन-सेना रूसी-सीमा-रक्षां प्रविश्य कुर्स्क-प्रान्तं प्रविष्टवती, तथैव डोन्बास्-नगरे प्रथमे युद्धक्षेत्रे रूस-युक्रेनयोः मध्ये सङ्घर्षः अपि युगपत् प्रचलति स्म
"चोरी" कृता रूसीसेना पूर्णशक्तिं प्रयुक्तवती, युक्रेन-सेनायाः पदे पदे पश्चात्तापं कर्तुं बाध्यं कर्तुं पूर्वापेक्षया अधिकानि आक्रामक-रणनीतिं प्रयुक्तवती पोक यूक्रेनियन नगरं रोव्स्क्।
【युक्रेनी सैनिक】
सम्प्रति रूसीसेना नगरात् केवलं प्रायः १५ किलोमीटर् दूरे अस्ति, एतत् दूरं च रूसी तोपप्रहारस्य आच्छादने पूर्णतया प्रविष्टम् अस्ति
अग्रपङ्क्तौ स्थितानां युक्रेनदेशस्य वरिष्ठानां सैन्याधिकारिणां मते रूसीसेना प्रतिदिनं रक्षारेखां भङ्गयितुं प्रयतते तथा भूतोपैः अत्र जनान् अकरोत् रक्षारेखा संकटे अस्ति।
अत्र रूसीसेना किमर्थं विजयं प्राप्तुं निश्चिता इति अवगन्तुं प्रथमं अस्माभिः अवगन्तुं आवश्यकं यत् रूस-युक्रेन-सङ्घर्षस्य मुख्यं युद्धक्षेत्रं डोन्बास्-क्षेत्रे किमर्थं चयनितम् |.