समाचारं

युक्रेनदेशं त्यक्तुं समयः अस्ति वा ? युक्रेन-सेना रूस-मुख्यभूमिं आक्रमितवती, पश्चिमदेशः च कड़ाहीतलात् अग्निम् आकर्षितुं आगतः ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनी-दक्षिणपक्षीयस्य अल्टरनेटिव् फ़ॉर् जर्मनी-पक्षस्य सह-अध्यक्षः ऐलिस वेइडेल् सामाजिकमाध्यम-मञ्चेषु अवदत् यत् युक्रेन-देशः जर्मनी-देशस्य नोर्ड्-स्ट्रीम्-पाइप्-लाइनस्य क्षति-कारणात् जर्मनी-देशस्य आर्थिक-हानि-क्षतिपूर्तिं कर्तव्यम् इति

सा यत् कारणं दत्तवती तत् आसीत् यत् - "वयं मन्यामहे यत् पुटिन्-आदेशात् न तु ज़ेलेन्स्की-आदेशेन पाइपलाइनस्य विध्वंसः कृतः इति दृश्यते, युक्रेन-देशेन जर्मनी-देशस्य हानिः क्षतिपूर्तिः कर्तव्या, जर्मनी-देशेन युक्रेन-देशाय किमपि आर्थिकसाहाय्यं स्थगितव्यम्" इति

पाश्चात्त्यदेशानां कृते एतत् बूमरेङ्गः इव दृश्यते।

यतः जर्मन-अधिकारिणः नोर्ड् स्ट्रीम्-पाइप्-लाइन्-इत्यस्य विध्वंसस्य शङ्कितरूपेण युक्रेनदेशीयं इच्छन्ति स्म ।

तस्मिन् एव काले अमेरिकीमाध्यमेन एतत् वार्ता भग्नं यत् नोर्ड् स्ट्रीम्-पाइपलाइन्-इत्यस्य विनाशस्य आदेशः युक्रेन-सर्वकाराद् आगतः तथापि अन्ते ज़ेलेन्स्की-इत्यनेन सी.आय.ए -in-Chief Zalu सः आदेशान् न पालयित्वा आक्रमणयोजनां निर्वहति स्म ।

कोऽपि संस्करणः भवेत्, मूलतः समानः एव, यत् युक्रेनदेशं उत्तरदायीत्वं दातुं भवति ।

यतः अमेरिका-जर्मनी-देशयोः युक्रेन-देशे अङ्गुली दर्शिता, तस्मात् युक्रेन-देशात् क्षतिपूर्तिं प्राप्तुं, सहायतां स्थगयितुं च आवश्यकम् ।