समाचारं

चीन टेबलटेनिस् एसोसिएशन् इत्यनेन उक्तं यत् "तण्डुलवृत्तम्" अराजकतायाः कारणात् प्रतियोगितायां बाधा अभवत् तथा च सम्बन्धितकर्मचारिणः कानूनानुसारं कानूनीरूपेण उत्तरदायी भविष्यन्ति।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १७ दिनाङ्के समाचारः प्राप्तःसिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इत्यस्य जालपुटे अगस्तमासस्य १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यथा चीनदेशस्य अधिकारिणः "तण्डुलवृत्तव्यवहारस्य" सुधारणार्थं स्वप्रयत्नाः वर्धयन्ति स्म, तथैव चीनमेज टेनिससङ्घः एकं वक्तव्यं प्रकाशितवान् यत् "तण्डुलवृत्तम्" गम्भीररूपेण अराजकतां जनयति प्रशिक्षणं प्रतियोगितासु च हस्तक्षेपं करोति स्म तथा च प्रासंगिकसङ्गठनानि कर्मचारिणश्च कानूनीरूपेण उत्तरदायी भवन्ति स्म।

चीन-टेबल-टेनिस्-सङ्घस्य आधिकारिकजालस्थलेन १७ दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् टेबल-टेनिस्-सङ्घः क्रीडाक्षेत्रे "चावल-वृत्तानां" अवैध-आपराधिक-क्रियाकलापानाम् उपरि दमनार्थं जनसुरक्षा-अङ्गानाम् दृढतया समर्थनं करोति, तथा च कस्यापि क्रियाकलापस्य दृढतया निन्दां करोति अवैधं अपराधिकं च क्रियाकलापम्।

वक्तव्ये उक्तं यत् "तण्डुलवृत्तम्" अराजकतायाः कारणात् चीनीय टेबलटेनिसदलस्य सामान्यप्रशिक्षणं स्पर्धा च गम्भीररूपेण बाधितं जातम्, तथा च क्रीडकानां, प्रशिक्षकाणां, प्रबन्धकानां च कार्ये, जीवने, परिवारे च अत्यन्तं नकारात्मकः प्रभावः अभवत्, अपि च अभवत् नकारात्मकसामाजिकप्रभावं जनयति स्म ।

वक्तव्ये उक्तं यत् चीनीय टेबलटेनिसदलस्य अथवा तस्य सदस्यानां उपरि साइबरस्पेस् इत्यादिषु सार्वजनिकस्थानेषु दुर्व्यवहारस्य, निन्दायाः, निन्दायाः वा अन्यप्रकारस्य दुर्भावनापूर्णाक्रमणस्य प्रतिक्रियारूपेण टेबलटेनिससङ्घः कानूनानुसारं प्रमाणं संग्रहयिष्यति, प्रासंगिकं च धारयिष्यति संस्थाः तथा कार्मिकाः उत्तरदायी।

चीनस्य टेबलटेनिस् एसोसिएशनेन उक्तं यत् चीनस्य टेबलटेनिस् उद्योगस्य स्वस्थविकासाय, नूतनयुगे चीनीयक्रीडाभावनायाः नूतनरूपस्य प्रचारार्थं, क्रीडाशक्तिनिर्माणे च सहायतां कर्तुं च निरन्तरं प्रतिबद्धः भविष्यति।

समाचारानुसारं चीनदेशस्य महिला टेबलटेनिस्क्रीडकः चेन् मेङ्गः पेरिस् ओलम्पिकस्य महिलानां एकलक्रीडायाः अन्तिमस्पर्धायां सन यिङ्ग्शां पराजय्य स्वस्य उपाधिस्य सफलतया रक्षणं कृतवती परन्तु स्थले स्थितानां सन यिंगशा-प्रशंसकानां बहूनां सङ्ख्या क्रीडायाः समये चेन् मेङ्ग-इत्यस्य बू-बू-बू-करणं च कृतवन्तः । अस्याः घटनायाः कारणात् क्रीडायाः "प्रशंसकीकरणस्य" विषये जनचर्चा आरब्धा । तदनन्तरं विविधाः सामाजिकमञ्चाः दुर्भावनापूर्णटिप्पणीनां स्वच्छतायै स्वप्रयत्नाः वर्धितवन्तः, आधिकारिकमाध्यमाः अपि "तण्डुलवृत्तात्" प्रसारस्य खतराणां विषये सावधानाः भवितुम् आह्वयन्ति स्म

१५ दिनाङ्के चीनदेशस्य जनसुरक्षामन्त्रालयेन क्रीडा "तण्डुलवृत्त" इति अवैधअपराधेषु दमनस्य चत्वारि विशिष्टानि प्रकरणानि घोषितानि ।