2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेन-सेना अचानकं रूसी-मुख्यभूमिं आक्रमितवती, अग्रपङ्क्तियुद्धस्य स्थितिः अतीव गम्भीरा इति दृष्ट्वा पुटिन् प्रमुखं समायोजनं कृत्वा कुर्स्क-नगरस्य अधिग्रहणाय स्वस्य "उत्तराधिकारीं" प्रेषितवान् वा
भविष्ये वार्तायां रूसदेशं प्रमुखाणि रियायताः दातुं बाध्यं कर्तुं ज़ेलेन्स्की इत्यनेन द्यूतं ग्रहीतुं निर्णयः कृतः, ततः रूसस्य कुर्स्क्-प्रान्तस्य आक्रमणार्थं युक्रेन-देशस्य बहूनां सैनिकानाम् प्रेषणं कृतम् अस्मिन् समये युक्रेन-सेना रूसस्य मुख्यभूमिं प्रति आक्रमणं कृतवती, येन रूसस्य सीमारक्षाक्षमतायाः शून्यतायाः प्रमुखा समस्या अपि उजागरिता रूस-युक्रेन-देशयोः सम्प्रति कुर्स्क-नगरे घोरयुद्धं भवति
परन्तु युक्रेनदेशेन प्रकाशिता वार्ता तस्य विपरीतमेव अस्ति यदा युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन युद्धस्य परिणामान् ज्ञापयति स्म तदा रूसस्य प्रायः १,००० वर्गकिलोमीटर् भूमिः गृहीतः इति उक्तवान्, कुर्स्क्-नगरे च युक्रेन-सेना ७४ बस्तयः अपि गृहीताः ।
कुर्स्क-मोर्चे युद्धस्य स्थितिः गम्भीरा इति दृष्ट्वा युक्रेन-सेनायाः परिणामाः निरन्तरं विस्तारिताः इति दृष्ट्वा पुटिन् शीघ्रमेव रूसी-उच्चस्तरीयानाम् अधिकारिणां सभायाः आयोजनं कृत्वा तत्क्षणमेव प्रमुखं कार्मिक-समायोजनं कृतवान्
रेडस्टार न्यूज इत्यस्य अनुसारं युक्रेनदेशस्य सेना सीमापारं कुर्स्क्-नगरे चोरीकृत्य प्रविष्टा ततः परं पुटिन् राष्ट्रिय-आतङ्कवाद-विरोधी-समितेः अध्यक्षं बोल्ट्निकोवं स्थानीय-"आतङ्कवाद-विरोधी-कार्यक्रमानाम्" प्रभारं ग्रहीतुं आदेशं दत्तवान् परन्तु बहुकालं न यावत् रूसीसङ्घस्य राज्यपरिषदः सचिवः युमिन् तस्य स्थाने कुर्स्क्-नगरस्य कार्यभारं स्वीकृतवान् ।