2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क रिपोर्टर ली जियु] रायटरस्य उद्धृत्य कतारस्य अल जजीरा टीवी स्टेशनस्य अनुसारं १६ तमे स्थानीयसमये यदा पृष्टं यत् गाजादेशे युद्धविरामवार्तालापस्य प्रगतेः अर्थः अस्ति यत् इराणः इजरायलविरुद्धं किमपि प्रतिकारात्मकं आक्रमणं निरन्तरं स्थगयिष्यति वा इति तदा ईरानीस्थायीप्रतिनिधिः संयुक्तराष्ट्रसङ्घस्य मिशनस्य प्रतिनिधिः उत्तरितवान् यत् "वयं आशास्महे" इति ।
अलजजीरा इत्यनेन उक्तं यत् इरान् इत्यनेन अद्यापि प्रतिकारात्मकं कार्यं न कृतम् अस्ति तथा च इजरायल्-देशस्य प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) च मध्ये युद्धविराम-सम्झौता भवितुं समीपे एव दृश्यते इति। अमेरिकी-अधिकारिणः वदन्ति यत् ईरानी-देशस्य सम्भाव्यः आक्रमणः गाजा-देशे युद्धविराम-वार्तालापं पटरीतः पातुं शक्नोति ।
प्रतिवेदनानुसारं श्वेतभवनस्य एकः अनामकः वरिष्ठः अधिकारी पत्रकारैः सह अवदत् यत् अमेरिकादेशः इरान्देशाय सन्देशं प्रेषयति यत् "एतत् मा कुरुत। मा कुरुत। वयं गम्भीराः स्मः। एतत् कृत्वा परिणामाः विनाशकारी भविष्यन्ति।
इजरायलेन आक्रमणस्य अनन्तरं गाजानगरे शरणार्थीशिबिरस्य सूचनाः चित्राणि च विदेशीयमाध्यमेभ्यः प्राप्तम्।
९ दिनाङ्के टाइम्स् आफ् इजरायल् इति पत्रिकायाः प्रतिवेदनानुसारं तेहराननगरे हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेहस्य हत्यायाः अनन्तरं सः पृष्टः यत् इराण-देशः १५ दिनाङ्के इजरायल्-हमास-योः मध्ये अग्रिम-परिक्रमं यावत् स्वस्य प्रतिकारं स्थगयिष्यति वा इति। संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन उक्तं यत् इराणस्य प्रतिक्रिया “समयनिर्धारणेन तथा च एतादृशेन प्रकारेण भविष्यति यत् सम्भाव्ययुद्धविरामस्य क्षतिं न करोति” इति। समाचारानुसारं संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन विज्ञप्तौ उक्तं यत्, "गाजादेशे स्थायियुद्धविरामं प्राप्तुं अस्माकं प्रथमा प्राथमिकता अस्ति, हमास-सङ्घटनेन स्वीकृतं किमपि सम्झौतां अपि वयं स्वीकुर्मः" इति