समाचारं

[विशेषलेखः] गाजादेशे युद्धविरामवार्तालापस्य निलम्बनं सर्वेषां पक्षानाम् मनोवृत्तौ "तापमानान्तरं" दर्शयति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गाजादेशे युद्धविरामवार्तालापस्य स्थगनेन सर्वेषां पक्षानाम् मनोवृत्तौ "तापमानान्तरं" दृश्यते

वांग यिजुन्

कतारस्य राजधानी दोहानगरे १५ दिनाङ्के गाजापट्टे युद्धविरामवार्तालापः पुनः आरब्धः, १६ दिनाङ्के स्थगितः, आगामिसप्ताहे मिस्रदेशस्य राजधानी कैरोनगरे पुनः आरभ्यते। युद्धविरामवार्तालापस्य अस्य दौरस्य विषये विभिन्नाः पक्षाः भिन्नाः विचाराः प्रकटितवन्तः: इजरायल्-देशेन प्रस्तावितानां "नवीनशर्तानाम्" विरोधं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन कृतम् सावधान आशावाद।

युद्धविरामवार्तालापस्य मध्यस्थाः संयुक्तराज्यसंस्थाः, कतारः, मिस्रदेशः च १६ दिनाङ्के संयुक्तवक्तव्यं प्रकाशितवन्तः यत् तस्मिन् एव दिने अमेरिकादेशः पूर्वयोजनायाः प्रमुखविन्दूनाधारितं नूतनं योजनां प्रस्तौति स्म वक्तव्ये उक्तं यत् एषा योजना इजरायल-हमास-देशयोः मध्ये मतभेदं सेतुबन्धयितुं साहाय्यं करिष्यति तथा च युद्धविरामसम्झौतेः अनन्तरं द्वयोः पक्षयोः प्रासंगिकसहमतिं शीघ्रं कार्यान्वितुं साहाय्यं करिष्यति।

युद्धविरामवार्तालापस्य अस्मिन् दौरस्य प्रतिभागिनः इजरायल्, अमेरिका, कतार, मिस्रदेशयोः वार्ताकाराः सन्ति, हमासः सभायां भागं ग्रहीतुं प्रतिनिधिं न प्रेषितवान्, मध्यस्थः च "सन्देशं पारितवान् अस्मिन् वार्तायां इजरायल्-देशेन प्रस्तावितानां "नवीनपदानां" विरोधं हमास-सङ्घः प्रकटितवान् ।

बहुविधमाध्यमानां समाचारानुसारं हमासः "फिलाडेल्फियागलियारस्य" विरोधं करोति यत्र इजरायलसेना गाजापट्टिकायाः ​​मिस्रदेशेन सह सीमायां तिष्ठति, तथा च गाजापट्टिकायाः ​​उत्तरदक्षिणक्षेत्रयोः विभाजनं कृत्वा मुख्ययानमार्गस्य इजरायलसेनायाः नियन्त्रणं च स्क्रीन् कर्तुं returning Palestinians इति तेषु हमासस्य सदस्याः सन्ति वा?

हमास-सङ्घस्य वरिष्ठसदस्यस्य इज्जत-ऋशिक्-इत्यस्य मते इजरायल्-देशः यथा मध्यस्थः अवदत्, "पूर्ववार्तालापपरिक्रमेषु यत् सम्मतं तस्य अनुपालनं न कृतवान्" इति