समाचारं

हसीना अमेरिकादेशेन तस्याः निष्कासनस्य आरोपं करोति यतोहि सा सिन्ट् मार्टेन् अमेरिकादेशाय समर्पयितुं न अस्वीकृतवती

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि बाइडेन् प्रशासनं विजयं प्राप्तुं असफलं भवति तर्हि भारतं अमेरिका च विच्छेदं करिष्यन्ति वा? भारतीयमाध्यमाः अत्यन्तं असन्तुष्टाः सन्ति, अमेरिकादेशः खलु समीपस्थेषु देशेषु परिवर्तनस्य पृष्ठतः अस्ति!

बहुकालपूर्वं बाङ्गलादेशे सिविलसेवाकोटाव्यवस्थायाः विवादेन प्रेरिताः प्रदर्शनाः शीघ्रमेव राष्ट्रव्यापीदङ्गासु परिणताः । अस्मिन् अशान्तिमध्ये दीर्घकालीनप्रधानमन्त्री हसीना बहुदबावेषु राजीनामा दातुं चयनं कृत्वा अराजकतायाः मध्ये शरणं प्राप्तुं सैन्यहेलिकॉप्टरेण भारतं पलायितवान्

हसीना इत्यस्य राजीनामेन विशालः सत्ताशून्यता अभवत्, येन बाङ्गलादेशस्य स्थितिः तीव्रगत्या क्षीणा अभवत्, हिंसा, अराजकता च सामान्या अभवत् । इस्लामिकसमूहाः अवसरं स्वीकृत्य हिन्दुसमूहानां विरुद्धं आक्रमणानां श्रृङ्खलां प्रारब्धवन्तः एतेषु आक्रमणेषु न केवलं गृहाणि व्यापाराणि च लक्षितानि, अपितु मन्दिराणि अपि न मुक्ताः, येन महती हानिः, क्षतिः च अभवत्

अस्मिन् अशान्तिकाले हिन्दुमहिलाः समुदायनेतारः च लक्ष्यं कृतवन्तः, द्वन्द्वेषु, दङ्गासु च हिन्दुसंसदस्य मृत्योः समाचाराः अपि प्राप्यन्ते स्म एताः घटनाः दर्शयन्ति यत् हिंसा नियन्त्रणस्य आतङ्कजनकस्तरं प्राप्तवती, समाजः अराजकतायां अवतरितः, हिन्दुनां सुरक्षायाः कृते गम्भीररूपेण खतरा वर्तते।

स्थितिः अधिकाधिकं क्षीणतां निवारयितुं बाङ्गलादेशेन अनिश्चितकालं यावत् निषेधाज्ञा, अन्तर्जालस्य पूर्णनिरोधः च इत्यादीनि चरमपरिहाराः कृताः परन्तु एते उपायाः हिंसानिवारणे प्रभाविणः न दृश्यन्ते, तस्य स्थाने असन्तुष्टिं आतङ्कं च वर्धयितुं शक्नुवन्ति ।