समाचारं

कृत्रिमबुद्धेः क्षेत्रे अपरं भङ्गः अस्ति !

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य वैज्ञानिकाः कृत्रिमबुद्धेः तंत्रिकाविज्ञानस्य च सेतुबन्धनार्थं नूतनं मस्तिष्कसदृशं जालं निर्मान्ति

चीनी विज्ञान-अकादमीयाः स्वचालन-संस्थायाः १६ तमे दिनाङ्के संवाददाता ज्ञातवान् यत् संस्थायाः शोधकर्तृणां ली गुओकी-जू बो-योः दलेन सिङ्घुआ-विश्वविद्यालयः, पेकिङ्ग्-विश्वविद्यालयः इत्यादिभिः सह मिलित्वा मस्तिष्क-सदृशं न्यूरॉन्-माडल-निर्माणं प्रस्तावितं method "based on endogenous complexity" to improve the computing resources of traditional models उपभोगसमस्या कृत्रिमबुद्धिविकासाय तंत्रिकाविज्ञानस्य प्रभावी उपयोगस्य उदाहरणं प्रददाति सम्बन्धितसंशोधनं "प्रकृति·गणनाविज्ञानम्" इत्यत्र प्रकाशितम् आसीत्

अधिकसामान्यकृत्रिमबुद्धेः निर्माणं, आदर्शानां अधिकविस्तृतसामान्यसंज्ञानात्मकक्षमतादानं च कृत्रिमबुद्धिक्षेत्रस्य वर्तमानविकासाय महत्त्वपूर्णलक्ष्याणि सन्ति

"वर्तमानकाले लोकप्रियः बृहत् मॉडलमार्गः स्केलिंग्-नियमस्य आधारेण बृहत्तरं, गहनतरं, व्यापकं च तंत्रिकाजालं निर्मातुं वर्तते, यत् 'बहिर्जातजटिलता-आधारितं' सामान्यबुद्धि-कार्यन्वयन-पद्धतिः इति वक्तुं शक्यते ली गुओकी इत्यनेन उक्तं यत् एषः मार्गः कम्प्यूटेशनल्-चुनौत्यस्य सामनां करोति समस्याः यथा असह्यसम्पदां ऊर्जायाश्च उपभोगः अपर्याप्तव्याख्यानक्षमता च।

अपरपक्षे मानवमस्तिष्के १०० अरब न्यूरॉन्, प्रायः १,००० खरब सिनैप्टिकसंयोजनानि च सन्ति, प्रत्येकस्य न्यूरॉन् इत्यस्य समृद्धा विविधा च आन्तरिकसंरचना भवति, परन्तु शक्तिस्य उपभोगः केवलं प्रायः २० वाट् भवति अतः मस्तिष्कस्य न्यूरॉन्सस्य गतिशीललक्षणानाम् आकर्षणं कृत्वा सामान्यबुद्धेः अन्वेषणार्थं न्यूरॉनसंरचनायाः अन्तः समृद्धीकरणं महती क्षमता अस्ति

ली गुओकी इत्यनेन उक्तं यत् प्रयोगात्मकपरिणामाः जटिलकार्यस्य नियन्त्रणे अन्तःजातीयजटिलताप्रतिरूपस्य प्रभावशीलतां विश्वसनीयतां च सत्यापितवन्तः, तंत्रिकाविज्ञानस्य जटिलगतिशीललक्षणानाम् एकीकरणाय नूतनाः पद्धतयः सैद्धान्तिकसमर्थनं च प्रदत्तवन्तः, तथा च व्यावहारिकप्रयोगेषु कृत्रिमबुद्धिः अपि प्रदत्ताः मॉडल अनुकूलनं तथा कार्यप्रदर्शनसुधारः व्यवहार्यसमाधानं प्रदाति।

वर्तमान समये शोधदलेन अधिकं शोधं कृतम् अस्ति, यत् बृहत्प्रतिमानानाम् कम्प्यूटिंगदक्षतायां कार्यप्रक्रियाक्षमतायां च सुधारं करिष्यति तथा च व्यावहारिकप्रयोगपरिदृश्येषु द्रुततरं कार्यान्वयनम् अवाप्नुयात् इति अपेक्षा अस्ति

पुनर्मुद्रितम् : सिन्हुआ न्यूज एजेन्सी

स्रोतः- श्रमिक दैनिक