समाचारं

किं युक्रेनदेशस्य सैन्यं रूसदेशे आक्रमणं कर्तुं अमेरिकनसाधनानाम् उपयोगं करोति? अमेरिकीसरकारस्य अधिकारिणः किञ्चित् "नर्वस्" सन्ति।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 16 अगस्त (सम्पादक Xiaoxiang)अमेरिकीसरकारस्य अधिकारिणः अद्यापि मन्यन्ते यत् रूसस्य कुर्स्कक्षेत्रे आक्रमणं कृत्वा अद्यावधि युक्रेनदेशस्य सैन्यकार्यक्रमाः कीवदेशस्य कृते अमेरिकीसाधनानाम् उपयोगाय उपयुक्तं रक्षात्मकं कदमम् अस्ति। तथापि तस्मिन् एव काले .यदा युक्रेनदेशस्य सैनिकाः रूसीक्षेत्रे अधिकं गच्छन्ति तदा सम्भाव्यजटिलतानां विषये अपि ते चिन्ताम् प्रकटयन्ति।

उज्बेकिस्तानस्य अनुसारं अगस्तमासस्य ६ दिनाङ्के आक्रमणं प्रारब्धात् आरभ्य तस्य अग्रेसराः सैनिकाः ३५ किलोमीटर् यावत् रूसीक्षेत्रे प्रविष्टाः सन्ति । युक्रेनसर्वकारेण उक्तं यत् रूसीक्षेत्रं कब्जितुं तस्य अभिप्रायः नास्ति तथा च रूसीआक्रमणात् स्वसीमाक्षेत्राणां रक्षणार्थं बफरक्षेत्रं स्थापयति।

अस्मिन् विषये अमेरिकी-अधिकारिणः अवदन् यत् कीव-नगरस्य समग्रलक्ष्याणि अस्पष्टानि एव सन्ति ।

अमेरिकी-अधिकारी यः नाम न प्रकाशयितुं शर्तं कृतवान् सः साक्षात्कारे अवदत् यत् स्पष्टं लक्ष्यं विना युक्रेन-सैनिकाः यथा यथा गभीराः रूस-देशं गच्छन्ति तथा तथा नीतिः अधिका जटिला भवति।

अधिकारी सूचितवान् यत्,यदि युक्रेनदेशः ग्रामान् अन्येषां च असैन्यलक्ष्याणां ग्रहणार्थं अमेरिकीशस्त्राणां वाहनानां च उपयोगं आरभते तर्हि तत् प्रश्नान् उत्थापयितुं शक्नोति यत् वाशिङ्गटनेन निर्धारितशस्त्रप्रयोगस्य सीमानां अनुपालनं करोति वा इति।

अन्यः अमेरिकी-अधिकारी अवदत् यत् युक्रेन-देशाय अमेरिकी-शस्त्र-सहायता-नीतिः युक्रेन-देशस्य रूस-देशस्य आक्रमणाय न निर्मितवती, यद्यपि युक्रेन-देशः अद्यापि तान्त्रिकदृष्ट्या एतां नीतेः अनुपालनं करोति अतः बाइडेन् प्रशासनेन एतावता आक्रमणस्य समर्थने विरोधे वा दृढं सार्वजनिकस्थानं न गृहीतम्।

सम्प्रति युक्रेनदेशेन रूसदेशं प्रति सैन्यकार्यक्रमेषु किं किं शस्त्राणि वा उपकरणानि वा प्रयुक्तानि इति बहिः जगति स्पष्टं न भवति ।

अमेरिकी रक्षाविभागस्य उपप्रवक्त्री सबरीना सिङ्गर् इत्यनेन गतसप्ताहे उक्तं यत् युक्रेनदेशेन कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणं यया मृत्योः कारणं जातम्, तत् "अमेरिकादेशस्य नीत्या सह सङ्गतम्" इति। सिंहः वार्ताकारसम्मेलने अवदत् यत्, “ते अमेरिकीनीतेः व्याप्तेः अन्तः सन्ति, यत्र ते अस्माकं शस्त्राणि, प्रणालीः, क्षमता च उपयोक्तुं शक्नुवन्ति, तस्मात् क्षेत्रात् आगच्छन्तः आक्रमणात् स्वस्य रक्षणार्थं कार्यवाही कुर्वन्ति।

अमेरिकीदेशः शस्त्रप्रतिबन्धानां विषये “अस्पष्टः” अस्ति

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् अमेरिका-देशः युक्रेन-देशस्य दृढतया समर्थनं कृत्वा ५० अरब-डॉलर्-अधिकमूल्यानां सैन्यसाधनं प्रदत्तवान्भूराजनीतिकप्रतिद्वन्द्वी रूसदेशेन सह व्यापकं संघर्षं न भवेत् इति प्रयत्नरूपेण बाइडेन् प्रशासनेन प्रारम्भे स्वशस्त्राणां उपयोगे कठोरसीमाः स्थापिताः परन्तु अद्य क्रमेण एते प्रतिबन्धाः शिथिलाः अभवन् ।

परन्तु युक्रेनदेशस्य राष्ट्रपतिस्य जेलेन्स्की इत्यस्य बहुवारं आह्वानं कृत्वा अपि अमेरिकादेशः अद्यापि युक्रेनदेशः रूसीक्षेत्रे "दीर्घदूरपर्यन्तं" आक्रमणं कर्तुं स्वशस्त्राणां उपयोगं कर्तुं प्रतिबन्धयतिबाइडेन् प्रशासनेन "दूरस्थस्य" व्याप्तिः सार्वजनिकरूपेण न परिभाषिता ।

व्हाइट हाउसस्य राष्ट्रियसुरक्षाप्रवक्ता जॉन् किर्बी गुरुवासरे अवदत् यत् वयं बहिः युक्रेन-आक्रमणे हिंसायाः प्रोत्साहनं न कुर्मः, समर्थनं च न कुर्मः इति वयं इच्छामः यत् युक्रेनदेशः स्वसीमाभिः अन्तः आक्रामकतायाः विरुद्धं स्वस्य रक्षणं कर्तुं वयं इच्छामः देशः, तेषु आपत्कालीनस्थितौ विहाय यत्र वयं मन्यामहे यत् ते सीमासमीपे आसन्नधमकीम् अनुभवन्ति।"

सम्प्रति अमेरिकी-सर्वकारः युक्रेन-देशस्य आक्रमणस्य यथार्थं उद्देश्यं निर्धारयितुं कार्यं कुर्वन् अस्ति । एकः अधिकारी अवदत् यत् तेषां (युक्रेन) अस्मान् न सूचयित्वा कार्यं कर्तुं सामान्यम्। अस्य अभियानस्य एकः सम्भाव्यः उद्देश्यः रूसदेशः युक्रेनदेशात् स्वसैनिकानाम् निष्कासनार्थं बाध्यः इति दृश्यते । अन्यः अधिकारी अवदत् यत् गुप्तचराः ज्ञातवन्तः यत् न्यूनातिन्यूनं केचन रूसीसैनिकाः युक्रेनदेशस्य खार्कोवतः रूसदेशस्य कुर्स्कप्रदेशं प्रति गच्छन्ति इति ।

एते अमेरिकी-अधिकारिणः अवदन् यत् एषः "द्यूतः" फलं दातुं आरब्धः इव दृश्यते, परन्तु "आगामिषु सप्ताहेषु अस्माकं स्पष्टतरं चित्रं भविष्यति" इति । जूनमासे फ्रान्स्-इटली-देशयोः तस्य सह मिलनद्वयात् परं बाइडेन् ज़ेलेन्स्की-इत्यनेन सह न भाषितवान् ।

युक्रेन-रूसी-सैन्यैः अन्तर्राष्ट्रीयपत्रकारानाम् युद्धक्षेत्रं प्रतिबन्धः कृतः इति कारणतः रूसस्य अन्तः युद्धस्य विषये तेषां विवरणानां सत्यापनम् प्रायः असम्भवम्

वाशिङ्गटननगरे अटलाण्टिकपरिषदः यूरोपीयकेन्द्रे वरिष्ठसहकारिणी राचेल् रिज्जो इत्यस्याः कथनमस्ति यत्, "बाइडेन् प्रशासनस्य मतं यत् युद्धस्य आरम्भात् एव ते वर्धनस्य स्तरं अतीव प्रभावीरूपेण प्रबन्धयितुं समर्थाः भविष्यन्ति। तेषां लक्ष्यं रूसस्य प्रतिक्रियां नियन्त्रयितुं भवति यदा यावत् तेभ्यः शस्त्रस्य उपयोगे नियन्त्रणं दत्त्वा "युक्रेनीयानां कृते पर्याप्तं स्थानं वर्तते येन तेषां किञ्चित् प्रगतिः कर्तुं अवसरः भवति।"

(वित्तीय एसोसिएटेड प्रेस Xiaoxiang)
प्रतिवेदन/प्रतिक्रिया