2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१७ अगस्त दिनाङ्के राष्ट्रिय ऊर्जा प्रशासनस्य अनुसारम् : एशिया-प्रशांत आर्थिकसहकारस्य (एपेक) ऊर्जा कार्यसमूहस्य सद्यः समाप्तस्य ६८ तमे सत्रे चीनीयः नामाङ्कितः २०२५- २०२५-वर्षस्य कृते एपेक ऊर्जा कार्यसमूहस्य अध्यक्षत्वेन सफलतया निर्वाचितः । २०२६ तमे वर्षे । चीनदेशः सर्वेषां सदस्य अर्थव्यवस्थानां विश्वासं समर्थनं च कृत्वा हार्दिकं कृतज्ञतां प्रकटयति।
चीनेन कार्बनशिखरं प्राप्तुं कार्बनतटस्थतां च प्राप्तुं लक्ष्यं लंगरं कृतम्, "चतुर्क्रान्तिः एकसहकार्यं च" इति नूतना ऊर्जासुरक्षारणनीतिं गभीररूपेण कार्यान्वितं, स्वच्छस्य, न्यूनकार्बनस्य, सुरक्षितस्य, कुशलस्य च ऊर्जाप्रणाल्याः निर्माणे त्वरितता, समन्वित ऊर्जासुरक्षाप्रदायः तथा हरित-निम्न-कार्बन-विकासः, ऊर्जा-उपक्रमाः च ऐतिहासिकं उपलब्धिः प्राप्ता । चीनदेशः वैश्विक ऊर्जाशासनस्य सुधारस्य गहनतया प्रचारं कुर्वन् अस्ति, वैश्विकस्वच्छ ऊर्जासाझेदारीस्थापनं प्रवर्धयति, "बेल्ट् एण्ड् रोड्" ऊर्जासाझेदारीम् अस्थापयति, अन्तर्राष्ट्रीयऊर्जापरिवर्तनगठबन्धनस्य वकालतम् अपि करोति एतत् सफलं निर्वाचनं चीनस्य प्रथमं सफलं निर्वाचनं यत् एपेक ऊर्जासहकारतन्त्रस्य अन्तर्गतं नेतारूपेण कार्यं करोति एतत् एपेक सदस्य अर्थव्यवस्थाभिः चीनस्य ऊर्जाविकासस्य उपलब्धीनां मान्यतां पूर्णतया प्रदर्शयति तथा च वैश्विक ऊर्जाशासने चीनस्य गहनभागित्वस्य महत्त्वपूर्णं प्रकटीकरणं भवति चीनस्य दृढनिश्चयः दृढता च ऊर्जासुधारं प्रवर्धयितुं, उच्चस्तरीयं उद्घाटनं कर्तुं, तथा च विश्वेन सह विकासस्य अवसरान् सक्रियरूपेण साझां कर्तुं, क्षेत्रीय ऊर्जासहकार्यस्य नेतृत्वे नूतनं अध्यायं उद्घाटयितुं अस्माकं मनोवृत्त्या दृढनिश्चयेन च अग्रे गन्तव्यम् |.
चीनदेशः एतत् निर्वाचनं रचनात्मकं सकारात्मकं च संवादं प्रवर्तयितुं, ऊर्जाकार्यसमूहस्य विकासदिशा एपेक-नेतृणां, मन्त्रिणां, वरिष्ठाधिकारिणां च निर्देशैः सह सङ्गतम् इति सुनिश्चित्य, सदस्य-अर्थव्यवस्थाभिः सह समन्वयं अधिकं सुदृढं कर्तुं, अचीव-क्षेत्रीयं प्रवर्धयितुं च अवसररूपेण गृह्णीयात् | सततविकासं कृत्वा साझाभविष्ययुक्तस्य एशिया-प्रशांतसमुदायस्य निर्माणे चीनीयबुद्धिं, चीनीयसमाधानं, चीनीयशक्तिं च योगदानं ददाति।
एपेक ऊर्जा कार्यसमूहस्य स्थापना १९९० तमे वर्षे अभवत् ।एपेक वरिष्ठाधिकारिणां सभायाः आर्थिकतकनीकीसहकार्यसञ्चालनसमित्याः अन्तर्गतं १४ विशेषक्षेत्रकार्यसमूहेषु अन्यतमम् अस्ति एतत् २१ एपेकसदस्यानां कृते ऊर्जाक्षेत्रे बहुपक्षीयसहकार्यरूपरेखा अस्ति अर्थव्यवस्थासु तथा एपेकक्षेत्रस्य जनानां आर्थिकसमृद्धौ सामाजिककल्याणं च अधिकं योगदानं दातुं ऊर्जाक्षेत्रस्य प्रवर्धनार्थं ऊर्जासहकार्यस्य उद्देश्यं वर्तते।
[स्रोतः राष्ट्रिय ऊर्जा प्रशासनम्]