समाचारं

सिन्सिनाटी-नगरे शीर्ष-१६ मध्ये न गन्तुं शक्नुवन् झेङ्ग-किन्वेन् खेदं अनुभवति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर चेन लिंग्यान

(सिन्हुआ न्यूज एजेन्सी डेटा मानचित्र)

अगस्तमासस्य १७ दिनाङ्के प्रातःकाले बीजिंगसमये WTA1000 सिन्सिनाटी-स्थानकस्य तृतीय-परिक्रमे झेङ्ग-किन्वेन् पावल्युचेन्कोवा-आक्रमणस्य प्रतिरोधं कर्तुं असफलः अभवत्, ततः ०-२ इति बृहत्-स्कोरेण शीर्ष-१६ मध्ये स्थगितवान्

प्रथमे सेट् मध्ये आरम्भानन्तरं उभयपक्षः अतीव स्थिरतया क्रीडितः, ५-५ इति बराबरीम् अवाप्त्वा पावल्युचेन्कोवा प्रथमं रक्षितवान् ततः भग्नः अभवत्, प्रथमसेट् ७-५ इति स्कोरेन जित्वा अस्मिन् क्रीडने विद्यमानानाम् आँकडानां आधारेण पावल्युचेन्कोवा इत्यस्य लाभः नास्ति, परन्तु ३३ वर्षीयस्य दिग्गजस्य हार्डकोर्टक्रीडासु पर्याप्तः अनुभवः अस्ति, सः प्रमुखबिन्दून् ग्रहीतुं श्रेष्ठः अस्ति

द्वितीयसेट् मध्ये पावल्युचेन्कोवा शारीरिकशक्तिवितरणे अधिकं सटीका आसीत्, सा स्वशक्तिं रक्षितुं अन्धं युद्धं न कृतवती इति वक्तुं शक्यते अपरं तु शीतग्रस्तः झेङ्ग किन्वेन् खलु स्वस्य रोगेन किञ्चित्पर्यन्तं प्रभावितः अभवत्, तस्य त्रुटयः अपि वर्धयितुं आरब्धाः पृष्ठतः स्कोरं कृत्वा ते भङ्गं प्राप्तुं असमर्थाः अभवन् । पावल्युचेन्कोवा स्कोरं उद्घाटयितुं सर्वं मार्गं धारयन्, भङ्गयित्वा च अवसरं न व्ययितवान् ।

यद्यपि झेङ्ग किन्वेन् २ मेल-अङ्कान् रक्षितुं बहु परिश्रमं कृतवान् तथापि पावल्युचेन्कोवा द्वितीयं सेट् ६-१ इति स्कोरेन जित्वा शीर्ष-८ मध्ये टिकटं प्राप्तवान् ।

झेङ्ग किन्वेन् शीर्ष १६ मध्ये न भवितुं शक्नुवन् इति पश्चातापं कृतवान् यूएस ओपन-क्रीडायां पुनः युद्धं कुर्वन्तु” इति ।

अग्रिमे दौरे पावल्युचेन्कोवा शीर्षचतुष्टयेषु स्थानं प्राप्तुं बाडोसा इत्यनेन सह स्पर्धां करिष्यति।

सिन्सिनाटी-नगरस्य आरम्भात् परं बहु दुःखं जातम् अस्ति ।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया