2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षक डॉट कॉम लियू चेंगहुई]नाटोएशिया-प्रशान्त-क्षेत्रेषु हस्तक्षेपस्य लक्षणं वर्धमानम् अस्ति । ब्लूमबर्ग् इत्यनेन अगस्तमासस्य १६ दिनाङ्के ज्ञापितं यत् चीनदेशस्य प्रतिकारार्थं अधिकानि युद्धपोतानि प्रेषयित्वा नाटो पश्चिमप्रशान्तसागरे स्वस्य उपस्थितिं सुदृढां करोति। एतेन नाटो-चीनयोः मध्ये तनावः अधिकः भवितुम् अर्हति इति समाचाराः चेतयन्ति ।
एशिया-प्रशान्तसागरे नाटो-सङ्घस्य परिनियोजने नवीनतमं इटली-देशस्य विमानवाहकं पोतं "कावूर्" इति प्रथमवारं इटली-देशः प्रशान्तसागरे स्वस्य एकमेव विमानवाहकं पोतं नियोजितवान् २००४ तमे वर्षे एतत् विमानवाहकं प्रक्षेपितम्, यस्य पूर्णभारविस्थापनं केवलं प्रायः २७,००० टनम् आसीत् । अद्यैव गुआम-नगरस्य समीपे जलक्षेत्रे एफ-३५-युद्धविमानानाम् उड्डयनं अवतरणं च कर्तुं समर्थं एतत् विमानवाहकं इटालियन-फ्रीगेट्-इत्येतत् च "कैवर्"-ए.वी. ८ख वायुलक्ष्यं निपातयितुं अभ्यासं कृतवान् ।
"सर्वतोऽपि एतत् अस्माकं कुत्रापि शक्तिं प्रक्षेपणस्य क्षमतां दर्शयति।"विमानवाहकयुद्धसमूहःसेनापतिः जियान्कार्लो सियाप्पिना अवदत्।
रायटर्-पत्रिकायाः गतमासे ज्ञापितं यत् गुआम-नगरं गन्तुं पूर्वं कावूर्-नौका उत्तर-ऑस्ट्रेलिया-देशस्य डार्विन्-नगरे आस्ट्रेलिया-सैन्येन सह "पिच्-ब्लैक्"-सैन्य-अभ्यासे भागं गृहीतवती अष्टौ एफ-३५बी-विमानसहिताः २३ इटालियन-युद्धविमानाः मित्रराष्ट्रैः सह श्वापदयुद्धानि, आक्रमणानि, अन्ये च कार्याणि कृतवन्तः । अस्मिन् काले इटालियनवायुसेनायाः टाइफून-युद्धविमानं दुर्घटितम् ।
"यावत् विमानवाहकं कुत्रचित् दृश्यते तावत् तस्य प्रभावः प्रभावः च भविष्यति। एतत् अतीव शक्तिशाली साधनम् अस्ति।" प्रदेशस्य गहनतरं अवगमनम् ।
"सर्वं परस्परं सम्बद्धम् अस्ति... अतः अधुना अपि अस्माभिः प्रशान्तसागरे आगन्तुं भवति" इति सः अवदत्।
इटलीदेशस्य विमानवाहकानां अतिरिक्तं ब्रिटेन-फ्रांस्-इत्यादीनां यूरोपीयदेशैः अपि प्रशान्तक्षेत्रे युद्धपोतानि नियोक्तुं निर्णयः कृतः अस्ति ।
तेषु ब्रिटिश-राजनौसेनायाः "प्रिन्स् आफ् वेल्स" इति विमानवाहकयुद्धसमूहः आगामिवर्षे प्रशान्तसागरे आगमिष्यति, फ्रान्सदेशः च "चार्ल्स डी गॉल" इति विमानवाहकयुद्धसमूहं अस्मिन् क्षेत्रे प्रेषयिष्यति इति उक्तवान्
अन्ये नाटो-सदस्याः यथा जर्मनी-देशः, नेदरलैण्ड्-देशः च अपि प्रशान्तसागरे युद्धपोतानि प्रेषयितुं योजनां कुर्वन्ति ।
परन्तु सुरक्षाक्षेत्रे केचन विश्लेषकाः अवदन् यत् एशिया-प्रशान्तसागरे अमेरिकादेशस्य उपस्थितेः स्थाने यूरोपीय-नौसेनाः न शक्नुवन्ति, परन्तु वर्तमान-अमेरिका-नौसेनायाः विमानवाहकाः मध्यपूर्वे नियोजनस्य कारणेन तानिताः सन्ति अमेरिकीविमानानाम् उड्डयन-अवरोहण-मञ्चाः प्रदातुं, पनडुब्बी-विरोधी-क्षमतां वर्धयितुं, आपूर्ति-अभियानेषु भागं ग्रहीतुं च इत्यादीनि संकटस्य उत्पत्तिसमये अमेरिकी-सैन्यस्य सुदृढीकरणस्य सज्जतायै यूरोपीय-देशाः युद्धपोताः प्रेषयन्ति
वाशिङ्गटननगरस्य हेरिटेज फाउण्डेशनस्य वरिष्ठः सहकर्मी ब्रेण्ट् सैडलरः अवदत् यत् अमेरिकादेशे माङ्गं पूर्तयितुं १५ विमानवाहकानां आवश्यकता वर्तते, परन्तु अधुना केवलं ११ विमानवाहकाः एव सन्ति, येन नौसेनायाः जहाजानां, चालकदलानां च उपरि अधिकं भारः सृज्यते, एषा स्थितिः अस्थायित्वं भवति।
ब्लूमबर्ग् इत्यनेन उल्लेखितम् यत् चीनस्य सम्मुखीकरणस्य विषये नाटो सर्वदा सावधानः आसीत्, परन्तु अस्मिन् वर्षे तनावाः वर्धिताः।
नाटो-संस्थायाः वाशिङ्गटन-नगरे जुलै-मासस्य १० दिनाङ्के शिखरसम्मेलनस्य समये संयुक्तवक्तव्यं प्रकाशितम् ।तना न केवलं चीन-देशेन उत्पन्नानां "व्यवस्थागत-चुनौत्यानां" प्रचारः कृतः, अपितु पुनः एकवारं चीन-देशे आक्रमणं कर्तुं "रूस-सहायतां" इति विषयस्य उपयोगं कृतवान्, चीन-देशः " तथाकथितस्य रूस-युक्रेन-सङ्घर्षस्य निर्णायकः चालकः।" ".
अनेके विदेशीयमाध्यमाः अवलोकितवन्तः यत् नाटो-शिखरसम्मेलनस्य पूर्ववक्तव्यं चीनस्य दृष्ट्या तुल्यकालिकरूपेण सौम्यम् आसीत् तथापि अस्मिन् वक्तव्ये प्रथमवारं चीनदेशाय "प्रत्यक्षचेतावनी" जारीकृता, चीनदेशाय "मूल्यं दातुं" अन्तर्निहितरूपेण धमकी अपि दत्ता नाटो-सङ्घस्य कृते प्रमुखः परिवर्तनः इति वक्तुं शक्यते ।
यूरोपीयसङ्घस्य चीनीमिशनस्य प्रवक्ता जुलैमासस्य ११ दिनाङ्के एशिया-प्रशांतक्षेत्रं शान्तिपूर्णविकासाय उच्चभूमिः अस्ति न तु भूराजनीतिकक्रीडायाः अखाड्यम् इति बोधितवान्। “यूरेशियनसुरक्षापरस्परक्रिया” इति वारं वारं प्रचारं कर्तुं नाटो-सङ्घस्य अभिप्रायः किम्? वयं नाटो-संस्थायाः आग्रहं कुर्मः यत् सः मार्गे एव तिष्ठतु, उत्तर-अटलाण्टिक-क्षेत्रे रक्षात्मक-सङ्गठन-रूपेण स्वस्य स्थितिं च पालनं करोतु, एशिया-प्रशांत-क्षेत्रे शान्तिं स्थिरतां च न बाधितुं वा केषाञ्चन प्रमुखशक्तीनां वर्चस्वस्य साधनं न भवेत् |.
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।