2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसदेशस्य कुर्स्कप्रदेशे १७ दिनाङ्के ११ दिनाङ्कपर्यन्तं युद्धं प्रचलति स्म । युक्रेन-सैन्येन १६ तमे दिनाङ्के उक्तं यत् युक्रेन-सेना कुर्स्क-प्रदेशे अन्यत् १ तः ३ किलोमीटर्-पर्यन्तं अग्रे गत्वा सेतुम् विस्फोटितवती रूसीसशस्त्रसेना युक्रेनदेशस्य सशस्त्रसेनायाः कृते कुर्स्क्-नगरस्य समीपे आवासीयनिवासद्वयं पुनः गृहीतवान् इति घोषितवान् ।
कुर्स्क्-नगरे रूसी-युक्रेन-सेनायोः सम्पर्करेखायां अल्पः परिवर्तनः
कुर्स्क्-क्षेत्रे रूसी-युक्रेन-सेनायोः वर्तमानः क्रीडा गहनतया विकसिता अस्ति ।युक्रेन-सेना कुर्स्क-दिशि आक्रमणेन डोन्बास्-मोर्चायां रूसस्य मुख्यसैनिकानाम् आकर्षणं, संयोजनं च कर्तुं प्रयत्नं कृतवती,परन्तु रूसदेशः अचलः एव अभवत् ।डोन्बास्-मोर्चे रूसीसेना पोक्रोव्स्क्-कुप्यान्स्क्-देशयोः, तथैव टोकोमाक्-टोरेत्स्क्-योः, रेड्-लिमान्-न्यूयॉर्क-ग्रामयोः दिशि अग्रे गच्छतिसम्प्रति डोन्बास्-प्रशासनिकक्षेत्रस्य केवलं प्रायः ३०% भागः अद्यापि युक्रेन-सेनायाः नियन्त्रणे अस्ति ।
कुर्स्क्-नगरस्य दिशि युक्रेन-सेना अग्रे गन्तुं स्वस्य श्रेष्ठसैनिकाः केन्द्रीकृतवती, परन्तु निकटभविष्यत्कालेयथा यथा रूसीसेनायाः मुख्यबलं अस्मिन् दिशि कठिनं युद्धं करोति स्म तथा तथा युक्रेनसेनायाः अग्रिमस्य वेगः मन्दः अभवत् ।, सेनाद्वयं कुर्स्कनगरे आसीत्सम्पर्करेखायां अल्पं परिवर्तनं भवति।
युक्रेनदेशेन तत् घोषितम्कुर्स्कप्रदेशस्य कब्जितक्षेत्रेषु प्रबन्धनार्थं सैन्यराजनैतिकसमितिः स्थापिता ।युक्रेनसर्वकारस्य उपप्रधानमन्त्री अपि अवदत् यत् युक्रेनदेशः निवासिनः सामान्यजीवनव्यवस्थां पुनः स्थापयितुं यथाशक्ति साहाय्यं करिष्यति। तस्मिन् एव काले सा अपि व्यक्तवती यत् सा केचन रूसीनागरिकाः स्वीकुर्यात् ये सुमीप्रदेशं गत्वा तेभ्यः मानवीयसहायतां प्रदातुं इच्छन्ति।
युक्रेनदेशे रूसदेशे अपि अनेके संस्करणाः सन्ति तेषां मतं यत्, ।वर्तमानकाले युक्रेन-सेनायाः नियन्त्रितस्य कुर्स्क-प्रदेशस्य मुख्यतया उद्देश्यं बेल्गोरोड्-सीमा सहितं मार्गं उद्घाटयितुं वर्तते ।,इत्यनेनखार्किव् तथा सुमी इत्यादि दिशि बफर जोन स्थापना. परन्तु अनेके राजनैतिकविशेषज्ञाः मन्यन्ते यत् अस्मिन् दिशि क्रीडा अपि अस्तिस्थायी。
युक्रेनदेशस्य सेना ८३ बस्तयः नियन्त्रयति इति वदति
युक्रेनदेशस्य वायुसेनासेनापतिः ओलेशुक् इत्यनेन एकं भिडियो प्रकाशितम् यत्,शेम्-नद्याः पारं सेतुः युक्रेन-सेनायाः उपयोगः कृतः आसीत् " ।नितम्बाः"रॉकेटैः नष्टः।"प्रायः २०,००० जनसङ्ख्यायुक्ते ग्लुश्कोव्-प्रदेशे नागरिकानां बृहत्-प्रमाणेन निष्कासनं भवति इति तास्-संस्थायाः दर्शितम् ।सेतुस्य विनाशेन जनानां निष्कासनमार्गाः अवरुद्धाः ।
युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की-महोदयः 16, 2017 दिनाङ्के राष्ट्रपति-जेलेन्स्की-महोदयाय सूचनां दत्तवान् ।युक्रेन-सेना कुर्स्क-प्रान्तस्य केषुचित् क्षेत्रेषु १ तः ३ किलोमीटर् यावत् अग्रे गता, युद्धस्य स्थितिः नियन्त्रणे अस्ति तथा च सर्वं यथानियोजितं निष्पादितं भवति।
युक्रेनदेशस्य विदेशमन्त्रालयेन उक्तं यत्,युक्रेन-सेना ११५० वर्गकिलोमीटर्-भूमिं व्याप्य ८३ बस्तयः नियन्त्रितवती अस्ति ।रूसस्य रक्षामन्त्रालयेन उक्तं यत् सः अनेकेषु क्षेत्रेषु युक्रेन-सेनायाः आक्रमणानां प्रतिरोधं कृतवान् ।
ज़ेलेन्स्कीसन्ध्याभाषणे सः अवदत् ।रूसीसेनायाः हानिः युक्रेन-सेनायाः रक्षणाय महती लाभदायका अस्ति, रूसी-स्थानानां हानिः अपि निरन्तरं विस्तारणीया
ब्रिटिश रक्षा गुप्तचर एजेन्सीव्यक्त,युक्रेनदेशस्य सैनिकाः रूसस्य सीमाक्षेत्रेषु प्रविष्टाः सन्ति, यस्य गभीरता १० तः २५ किलोमीटर् यावत् भवति, दीर्घता च प्रायः ४० किलोमीटर् यावत् भवति । प्रारम्भिकभ्रमस्य अनन्तरं .रूसीसेना अधिकानि बलानि नियोजयित्वा अतिरिक्तरक्षात्मकस्थानानां निर्माणं आरब्धवती अस्ति, युक्रेन-सेनायाः उन्नतिं निवारयितुं ।
रूसी उपग्रहसमाचारसंस्थायाः सूत्राणां उद्धृत्य ज्ञापितं यत् प्रचलति बाधां दृष्ट्वायुक्रेनदेशस्य सेना रेडियोधर्मीसामग्रीयुक्तं मलिनं बम्बं विस्फोटयितुं सज्जा भवति स्यात्,योजनाकुर्स्क अथवा ज़ापोरिजिया परमाणुविद्युत्संस्थाने आक्रमणम्यत्र व्ययित-इन्धनदण्डाः संगृह्यन्ते, २.विशेषरूपेण निर्मिताः युद्धशिरः द्नेप्रोपेट्रोव्स्क्-प्रान्तं प्रति वितरिताः सन्ति。
उज्बेकिस्तानस्य राष्ट्रपतिसल्लाहकारः पश्चिमेभ्यः थप्पड़ं मारयति यत् ते जानन्ति यत् उज्बेकिस्तानदेशेन सीमापारं कार्याणि आरब्धानि इति
युक्रेन-सेनायाः ८० तमे वायुयान-आक्रमण-ब्रिगेड्-संस्थायाः १६ तमे दिनाङ्के एकं भिडियो प्रकाशितम् ।अस्मिन् मासे प्रारम्भे युक्रेन-सेना कुर्स्क-ओब्लास्ट्-नगरस्य सुगा-नगरं आक्रमणं कृतवती इति दावाः कृताः ।तत्र रूसीसैनिकाः समर्पणार्थं श्वेतवस्त्राणि क्षोभयन्तः आसन् ।
युक्रेनस्य राष्ट्रपतिकार्यालयस्य सल्लाहकारः Podolyakउक्तवान् यत् युक्रेन-सेनायाः कुर्स्क-नगरस्य कब्जां कर्तुं कोऽपि अभिप्रायः नास्ति,रूसी-अधिकारिणः युक्रेन-देशेन सह न्यायपूर्णशान्तिवार्तालापं कर्तुं प्रेरयितुं प्रयत्नरूपेण सीमापार-आक्रमणं आरब्धम् ।
केचन पाश्चात्त्यदेशाः युक्रेनसेनायाः आक्रमणयोजनायाः विषये पूर्वमेव ज्ञातुम् अङ्गीकुर्वन्ति,पोडोल्जाक् पाश्चात्त्याधिकारिणां दावाः अशुद्धाः इति अवदत्, भागीदारसैनिकानाम् मध्ये चर्चाः अभवन्, केवलं सार्वजनिकस्तरस्य न।
अतिरिक्ते,युक्रेनदेशः पुष्टिं कृतवान् यत् कुर्स्क-प्रदेशे गृहीतानाम् रूसी-कर्मचारिणां आदान-प्रदानार्थं रूस-देशेन सह वार्तायां प्रवर्धयति इति।वार्तायां नेतृत्वं कुर्वती युक्रेनदेशस्य एजेन्सी फाइनेन्शियल टाइम्स् इति वृत्तपत्राय पुष्टिं कृतवती यत् सा कैदीविनिमयविषये कार्यं कुर्वती अस्ति। युक्रेनदेशेन युद्धबन्दीनां विशिष्टा संख्या न प्रकाशिता।
कीव-सर्वकारेण रूस-युक्रेन-सीमायां मानवीय-सहायतायाः आयोजनं आरब्धम्, युक्रेन-पक्षे स्थितात् सुमी-क्षेत्रात् युक्रेन-नियन्त्रित-कुर्स्क-प्रदेशस्य केषुचित् भागेषु आपूर्तिं परिवहनं कृतम् अस्ति
स्रोतः : फीनिक्स टीवी सूचना चैनल