समाचारं

कुर्स्कनगरे रूस-युक्रेनयोः मध्ये भयंकरः युद्धः, नवीनतमः युद्धस्य स्थितिः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं रूसस्य कुर्स्क-प्रान्ते अद्यैव रूस-युक्रेन-सेनायोः भयंकरं युद्धं भवति ।

१६ तमे स्थानीयसमये रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसस्य “उत्तरीयः”सेना समूहकुर्स्कस्य दिशि युक्रेनदेशस्य आक्रमणं पराजयन्तु। युक्रेनदेशेन उक्तं यत् युक्रेनदेशस्य सशस्त्रसेनाः तस्मिन् दिने कुर्स्क्-राज्ये विभिन्नदिशि १ तः ३ किलोमीटर्पर्यन्तं अग्रे गच्छन्ति स्म, युक्रेन-सेना च स्थितिं नियन्त्रयति स्म



━━━━━

रूसी "उत्तर" सेनासमूहः कुर्स्क्-दिशि युक्रेन-देशस्य आक्रमणं प्रतिहृतवान्


१६ तमे स्थानीयसमये रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसी "उत्तर" सेनासमूहः कुर्स्क्-दिशि युक्रेन-देशस्य आक्रमणं प्रतिहृतवान्
  • रूसीविमान-एककाः युक्रेन-सेना-आरक्षित-कर्मचारिणः, तथैव सुमी-प्रदेशे शस्त्राणि, तैल-निक्षेपाणि च आक्रमितवन्तः;
  • रूसीसेना रूसीक्षेत्रे गभीरं प्रवेशं कर्तुं प्रयतमानानां युक्रेनदेशस्य अनेकानाम् चलसमूहानां अपि समाप्तिम् अकरोत्;
  • तदतिरिक्तं रूसीसेना कुर्स्क-प्रान्तस्य सीमाक्षेत्रे युक्रेन-बख्रवाहनानां सैन्यवाहनानां च आक्रमणार्थं का-५२ हेलिकॉप्टराणि अपि प्रेषितवती
  • रूसीसैनिकाः डोनेट्स्क्-प्रदेशे सर्गेयेव्का-निवासस्य नियन्त्रणं कृतवन्तः;
रूसस्य रक्षामन्त्रालयेन उक्तं यत् गतसप्ताहे रूसीसैन्येन उच्चसटीकशस्त्राणां, ड्रोन्-यानानां च उपयोगेन युक्रेनदेशस्य सैन्यऔद्योगिकोद्यमेषु सैन्यविमानस्थानकेषु च १७ क्लस्टर-आक्रमणानि कृतानि। रूसीवायुरक्षाव्यवस्था Mi-8 हेलिकॉप्टरं ५४३ ड्रोन् च पातितवती ।

━━━━━
युक्रेन-सेना कुर्स्क-प्रदेशे १ तः ३ किलोमीटर्-पर्यन्तं भिन्न-भिन्नदिशि अग्रे गच्छति स्म ।

१६ तमे स्थानीयसमये सायं युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यस्मै सूचितं यत् युक्रेनदेशस्य सशस्त्रसेनाः तस्मिन् दिने कुर्स्क-प्रान्ते विभिन्नदिशि १ तः ३ किलोमीटर् यावत् अग्रे गच्छन्ति स्म, युद्धं च प्रचलति स्म सम्पूर्णा अग्रपङ्क्तिः अद्यापि प्रचलति स्म ।
युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की अपि अवदत्-
  • तस्मिन् दिने अग्रपङ्क्तिक्षेत्रे ७५ युद्धानि अभवन् । तेषु पोक्रोव्स्क्-दिशि युद्धं सर्वाधिकं तीव्रम् आसीत्, यत्र कुलम् २३ युद्धानि अभवन्, युक्रेन-सेना रूसीसेनायाः १७ आक्रमणानि सफलतया प्रतिहृतवती, केषुचित् क्षेत्रेषु युद्धं निरन्तरं वर्तते
  • अनेके अपि रूसीसैनिकाः गृहीताः युक्रेनसेनाद्वारा स्थापितं स्थानीयसैन्यनियन्त्रणब्यूरो कार्यं आरब्धवान्, युक्रेनसेनायाः रसदसमर्थनव्यवस्था च सुचारुतया कार्यं कुर्वती अस्ति।
  • तदतिरिक्तं सुमुई-प्रान्तस्य सीमायां रूसी-तोप-अग्निभिः निरन्तरं आक्रमणं कृतम् अस्ति ।

━━━━━