समाचारं

कुर्स्कस्य अल्पायुषः वैभवः युक्रेन-सेनायाः पूर्व-मोर्चायां भयंकरं स्थितिं गोपयितुं न शक्नोति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/चेन क्षियांग

सम्पादक/Qi Fei

कुर्स्क्-नगरे युक्रेन-देशस्य आक्रमणं मन्दं जातम् अस्ति, गतदिने कोऽपि महत्त्वपूर्णः प्रगतिः न अभवत् ।

युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन अगस्तमासस्य १६ दिनाङ्के सायं कालस्य समाचारः कृतः यत् युक्रेनदेशस्य सशस्त्रसेनाः तस्मिन् दिने कुर्स्क-प्रान्ते विभिन्नदिशि १ तः ३ किलोमीटर् यावत् अग्रे गच्छन्ति स्म, सम्पूर्णे अग्रपङ्क्तौ युद्धं च निरन्तरं भवति स्म सेल्स्की इत्यनेन अपि उक्तं यत् अधिकाः बहवः रूसीसैनिकाः गृहीताः, युक्रेनसेनाद्वारा स्थापितं स्थानीयसैन्यसेनापतिकार्यालयं कार्यं आरब्धवान्, येन रसदसमर्थनव्यवस्था सुचारुरूपेण कार्यं कर्तुं शक्नोति।

युक्रेनदेशस्य राष्ट्रपतिसल्लाहकारः पोडोल्याक् इत्यनेन अगस्तमासस्य १६ दिनाङ्के संचारमञ्चे टेलिग्राम इत्यत्र उक्तं यत्, "अस्माकं रूसस्य कृते महतीं सामरिकपराजयं कर्तुं आवश्यकम्... कुर्स्कक्षेत्रे वयं स्पष्टतया पश्यामः यत् सैन्यसाधनानाम् उपयोगः वस्तुनिष्ठरूपेण कथं भवति रूसीसङ्घं मेलायां प्रवेशं कर्तुं प्रत्यभिज्ञापयन्तु वार्ताप्रक्रिया "पोडोल्याक् इत्यनेन अपि पूर्वं स्वीकृतं यत् कीव-देशेन युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणस्य योजनायाः विषये अमेरिका-ब्रिटेन-देशयोः सह चर्चा कृता अस्ति।"

तस्मिन् एव काले रूसीसेना दुर्गनिर्माणार्थं बहु परिश्रमं कुर्वती आसीत् । भर्तीजालस्थलेषु ज्ञायते यत् रूससर्वकारः उत्खननयन्त्रसञ्चालकाः, अनुभवहीनाः श्रमिकाः च सहितं बहूनां श्रमिकाणां नियुक्तिं करोति, येषां मासिकवेतनं न्यूनातिन्यूनं २५०० अमेरिकीडॉलर् भवति

अगस्तमासस्य १६ दिनाङ्के रूसीमाध्यमेन सह साक्षात्कारे रूसीसशस्त्रसेनायाः सैन्यराजनैतिककार्यस्य महानिदेशालयस्य उपनिदेशकः आप्टी अरवुडिनोवः अङ्गीकृतवान् यत् युक्रेनदेशेन कुर्स्क-प्रान्तस्य सुजा-राज्यस्य कब्जा कृतः इति दावान् कृतः, रूसीसैनिकाः च... क्षेत्रं उज्बेकिस्तानस्य सैनिकानाम् अनेकाः ग्रामाः मुक्ताः अभवन् ।

रूसस्य रक्षामन्त्रालयेन सीमाक्षेत्रस्य सैन्यसुरक्षासमन्वयसमितेः स्थापनायाः अपि घोषणा कृता, यत्र बेल्गोरोड्, ब्रायन्स्क्, कुर्स्क् च क्षेत्राणि सन्ति, यस्य उद्देश्यं सीमाक्षेत्राणां रक्षणं कुर्वतां सैनिकानाम् आवश्यकानि शस्त्राणि, सैन्यसाधनं, विशेषसाधनं च प्रदातुं शक्यते हड़तालसाधनं तथा रसदसमर्थनसामग्री। रूसी "इज्वेस्टिया" इत्यनेन अगस्तमासस्य १६ दिनाङ्के उक्तं यत् रूसदेशेन कुर्स्क्-प्रदेशस्य प्रमुखेषु नोड्-स्थानेषु बहवः मार्ग-अवरोधाः स्थापिताः । रूसीसैनिकाः अस्मिन् क्षेत्रे संयोजयन्ति, आक्रमणसमूहं च निर्मान्ति ।

यदि युक्रेन-सेना मार्गे लिगोव्-नगरं गृह्णाति चेदपि कुर्स्क-प्रदेशस्य राजधानी कुर्स्क्-नगरं प्राप्तुं पूर्वं त्रीणि नगराणि विजयनीयाः सन्ति ४४०,००० जनसङ्ख्यायुक्तं विशालं नगरं दक्षिणपश्चिमरूसदेशस्य मुख्यरेलमार्गकेन्द्रेषु अन्यतमम् अस्ति । सम्प्रति युक्रेन-सेना एतत् स्थानं ग्रहीतुं असमर्था अस्ति । अत्यन्तं सम्भाव्यते यत् युक्रेन-सेना केवलं रूसी-रक्षा-रेखायां दुर्बलस्थानानि नास्ति इति ज्ञात्वा एव स्थले एव दुर्गाणि निर्मितवती यदि रूसीसेना युक्रेनसेनायाः बहिः निष्कासनं कर्तुम् इच्छति तर्हि तस्याः सैन्यसम्पदां आश्चर्यजनकमात्रायां निवेशस्य आवश्यकता भविष्यति, यस्य आयोजनं सम्प्रति रूसस्य कृते कठिनम् अस्ति।

युक्रेन-सेनायाः कुर्स्क-नगरे आकस्मिक-आक्रमणस्य बहुविधाः उद्देश्याः आसन्, येषु एकः पूर्व-मोर्चायां दबावस्य न्यूनीकरणम् आसीत् । परन्तु एतावता एतत् लक्ष्यं न प्राप्तम् ।

अमेरिकनचिन्तनसमूहस्य "युद्धसंस्थानम्" (ISW) इत्यस्य विश्लेषकाः दर्शितवन्तः यत् रूसीसेना कुर्स्क-नगरं त्वरितरूपेण गन्तुं ११ बटालियन्-सङ्घटनं कृतवती अस्ति । तदपि रूसीसेना अद्यापि पूर्वदिशि उच्चदाबस्य निरन्तरस्य च आक्रामकतालस्य निर्वाहं प्राथमिकताम् अददात् । विगतदिनेषु रूसीसेना डोनेट्स्क ओब्लास्ट्-नगरस्य पोक्रोव्स्क्-नगरस्य दक्षिणपूर्वदिशि युक्रेन-सेनायाः उपरि सामरिक-वेष्टनं कुर्वती अस्ति

अगस्तमासस्य १४, १५ दिनाङ्केषु प्रकाशितेषु भूस्थानस्य भिडियोषु दृश्यते यत् रूसीसैनिकाः पोक्रोव्स्क्-नगरस्य पूर्वदिशि ह्रोदिव्का-नगरे, पोक्रोव्स्-नगरस्य दक्षिणपूर्वदिशि स्थितौ माइकोलिव्का-नगरे च आक्रमणं कुर्वन्ति स्म "युद्धसंशोधनसंस्थायाः" मूल्याङ्कनं कृतम् यत् रूसीसेना झेलाने, ओर्लिव्का इति ग्रामद्वयं कब्जितवती स्यात् ।

रूसीसेना पोक्रोव्स्क्-नगरे विजयं प्राप्तुं निश्चिता इति स्पष्टम् । ६०,००० जनसङ्ख्यायुक्तं नगरं सोवियतकाले लालसेनाग्रामः इति नाम्ना आसीत्, डोनेट्स्क-प्रान्तस्य रेलमार्गकेन्द्रेषु अन्यतमम् अस्ति । अस्मिन् वर्षे जुलैमासात् आरभ्य रूसीसेना तस्य विरुद्धं बृहत् आक्रमणं कृतवती अस्ति, यत्र भयंकरः तोपप्रहारः कृतः अस्ति । सेल्स्की इत्यनेन उद्घोषः यत् रूसीसेना प्रतिदिनं १२,००० तोपगोलानि प्रहारयति, युक्रेनसेना तु केवलं २००० तः ४,००० यावत् तोपगोलानि प्रहारयति इति ।

युक्रेनदेशे बहवः स्वराः चिन्तया सूचितवन्तः यत् अल्पकालीनरूपेण कुर्स्क्-दिशि युक्रेन-सेनायाः तेजस्वी विजयः पोक्रोव्स्क्-नगरस्य अधिकाधिकं दुर्गति-युद्ध-स्थितिं व्याप्तवती युक्रेन-सेनायाः कार्मिक-अभावस्य सन्दर्भे कुर्स्क-नगरे आक्रमणं कृत्वा अन्येषु मोर्चेषु युक्रेन-सेनायाः पूर्वमेव दुर्गतिः अधिका भविष्यति