समाचारं

रेलवे टीका : चेङ्गडु-चोंगकिंग रेलमार्ग पुनर्निर्माण प्रगतिशील अस्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बायु-भूमौ चेङ्गडु-चोङ्गकिंग-रेलमार्गस्य पुनर्निर्माण-परियोजना चोङ्गकिङ्ग्-स्थानकात् जियांग्जिन्-स्थानकपर्यन्तं पूर्णरूपेण प्रचलति, निर्माणस्य रोमाञ्चकारीगीतवत्, तत्कालीनस्य प्रबलस्वरं वादयति
नवीनचीनस्य स्थापनायाः अनन्तरं निर्मितः प्रथमः रेलमार्गः इति रूपेण चेङ्गडु-चोङ्गकिङ्ग् रेलमार्गः जन्मतः एव महत्त्वपूर्णं मिशनं कृतवान् अस्ति तथा च दक्षिणपश्चिमचीनस्य विकासे महत् योगदानं दत्तवान् अस्ति परन्तु कालस्य परिवर्तनेन, द्रुतगत्या आर्थिकविकासेन च मूलरेखाः वर्धमानं परिवहनस्य आवश्यकतां पूरयितुं न शक्नुवन्ति । इयं नवीनीकरणपरियोजना पुनः नूतनेन ऐतिहासिकेन मिशनेन सह प्रस्थिता अस्ति यत् श्रमिकाः स्वामिनः च वर्षा इव स्वेदं कुर्वन्ति, निर्माणं वर्धयन्ति, प्रगतिम् अपि गृह्णन्ति।
चेङ्गडु-चोङ्गकिङ्ग् रेलमार्गः २९.९३ किलोमीटर् दीर्घः यातायातधमनी एकः घुमावदार अजगरः इव अस्ति, यः जियाङ्गजिन्, शेङ्गक्वान्, हुआङ्गयाङ्ग, क्षिपेङ्ग, टोङ्ग्गुन्यी, शिचाङ्ग, मौजिया रेखा इत्यादीनां षट् स्टेशनानाम् संयोजनं करोति तेषु शेङ्गक्वान्-स्थानकं क्षिपेङ्ग-स्थानकं च नूतननिर्माणस्य यात्रायां उज्ज्वलतया प्रकाशमानाः सन्ति
अद्यत्वे सेतुपरियोजनायाः ८१.८४% भागः सम्पन्नः, तरङ्गयोः उपरि शयानः इन्द्रधनुषः इव, यत् सुरङ्गपरियोजनायाः ५८.२२% भागः सम्पन्नः, अगाधस्य अन्तः गुप्तः अजगरः इव, ४४.६५% भागः गर्भवती अस्ति of the roadbed project has been completed, यथा पृथिव्याः आधारशिला , ठोस आधारं स्थापयन्। "अस्थिपर्यन्तं शीतं विना प्लमपुष्पसुगन्धं कथं प्राप्तुं शक्यते" इव एषा प्रगतिः असंख्यनिर्मातृणां परिश्रमं प्रज्ञां च मूर्तरूपं ददाति
वयं तस्य उत्सुकतापूर्वकं प्रतीक्षामहे जियांग्जिन्तः टोङ्गुन्यीपर्यन्तं खण्डः २०२५ तमस्य वर्षस्य जूनमासे उद्घाटनशर्ताः पूरयिष्यति, २०२६ तमस्य वर्षस्य जूनमासे च यातायातस्य कृते पूर्णतया उद्घाटितः भविष्यति। तावत्पर्यन्तं वसन्तवायुः वर्षारूपेण परिणमति इव भविष्यति, उज्ज्वलमौक्तिक इव विकासस्य मार्गं प्रकाशयति, अर्थव्यवस्थायाः उड्डयनं कर्तुं साहाय्यं करोति;
चेङ्गडु-चोङ्गकिंग् रेलमार्गस्य पुनर्निर्माणपरियोजना भव्यं महाकाव्यं, भव्यं चित्रं, रोमाञ्चकारी च आन्दोलनम् अस्ति । अस्य भव्यपुष्पस्य प्रतीक्षां कुर्मः, बायुभूमिं च नूतनं वैभवं योजयामः! (स्रोतः चीन रेलवे संजाल लेखकः कियान चेङ्ग)
प्रतिवेदन/प्रतिक्रिया