"वानली होम विजिट्" यथार्थभावनाः द्रष्टुं चाङ्गली शिक्षकः जातीय अल्पसंख्यकछात्राणां परिवारान् द्रष्टुं झिन्जियाङ्गनगरं गतः
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Huasheng Online, August 16 (संवाददाता पेंग यिफेङ्ग) अद्यैव चाङ्गशा विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य सिविलइञ्जिनीयरिङ्गविद्यालयस्य प्रभारी प्रासंगिकव्यक्तिः जातीयअल्पसंख्यकछात्राणां गृहभ्रमणं कर्तुं झिन्जियांगनगरस्य तुर्पान्, उरुमकी, काशगर इत्यादीनां क्षेत्राणां भ्रमणं कृतवान् अस्ति ' गृहाणि स्थितिं अवगन्तुं छात्राणां शैक्षणिकं करियरनियोजनं च मार्गदर्शनं कुर्वन्ति |
तुर्पान्-नगरस्य गाओचाङ्ग-मण्डलस्य लाओचेङ्गडोङ्गमेन्-समुदायस्य रेशति-अपरस्य परिवारः जानाति स्म यत् चाङ्गशा-नगरस्य एकः शिक्षकः स्वगृहं गन्तुं आगच्छति, अतः ते पूर्वमेव सज्जतां कृतवन्तः रेशती अप्पलस्य गृहे प्रविशन् सः दृष्टवान् यत् मेजः फलैः, नटैः, नानैः इत्यादिभिः विलासपूर्णैः खाद्यैः पूरितः अस्ति, येषां उपयोगः गृहे महत्त्वपूर्णानां अतिथिनां मनोरञ्जनाय भवति स्म
"गृहे द्राक्षाफलस्य कटनी कथं भवति?" "किं भवतः अध्ययने किमपि कष्टं भवति?" रेशति अपलस्य परिवारेण सह पारिवारिकं वार्तालापः अन्ये शिक्षकाः अपि विद्यालये बालस्य प्रदर्शनस्य परिचयं कृतवन्तः। रेशती अपरः स्नातकपदवीं प्राप्त्वा स्नातकोत्तरप्रवेशपरीक्षां दातुम् इच्छति इति ज्ञात्वा, सिविलइञ्जिनीयरिङ्गविद्यालयस्य उपडीनः प्रोफेसरः झाङ्ग योङ्गजी, यः तस्य समीपे अपि आसीत्, सः तत्क्षणमेव तस्य प्रमुखस्य लक्षणं, तस्य सज्जतायाः सावधानतायाः विस्तरेण परिचयं कृतवान् the exam, etc. सिविलइञ्जिनीयरिङ्गविद्यालयस्य पार्टीसमितेः उपसचिवः हुआङ्ग अमिंगः अपि सभायां भागं गृहीतवान् स्नातकोत्तरप्रवेशपरीक्षायोजनामार्गदर्शनं आरब्धवान्।
“शिक्षकाणां साहाय्येन अहं स्नातकोत्तरप्रवेशपरीक्षां दातुं अधिकविश्वासं अनुभवामि।” विदां कुर्वन् रेसाति अपलः गृहे उत्पादितानि द्राक्षाफलानि आचार्याणां समीपं कारमध्ये खादितुम् आनयितुं आग्रहं कृतवान् सः स्मितं कृत्वा अवदत्- "तुर्पन्-नगरे मया शिक्षकान् 'द्राक्षाभक्षणस्य स्वतन्त्रता' अवश्यमेव साक्षात्करोतु!
तदनन्तरं तत्क्षणमेव जियाङ्ग हे तस्य दलेन सह मैमैती अली स्लैमनस्य गृहं गतवान् । विशालं गोबी-मरुभूमिं लङ्घयित्वा शिक्षकाः तुर्पान्-नगरस्य किक्वान्हु-नगरं स्थितं सिन्यु-समुदायं आगतवन्तः । गृहं प्रविश्य मैमैती एली स्लैमनस्य चतुर्णां परिवारः बहुकालात् प्रतीक्षमाणः आसीत् । संचारस्य सुविधायै मैमैती अली स्लैमनः अपि स्वस्य मातापितृणां अनुवादकत्वेन स्वमातुलस्य, शिक्षकायाः, गृहं प्रति आमन्त्रितवान् ।
"बालकः अतीव आज्ञाकारी अस्ति। सः महाविद्यालयस्य समये अंशकालिकं कार्यं कृतवान्, मूलतः तस्य परिवारात् जीवनव्ययस्य आवश्यकता नास्ति।" वार्तालापं कृत्वा शिक्षकाः ज्ञातवन्तः यत् मैमैटियाली स्लैमनस्य पिता समीपस्थे कारखाने कार्यं करोति स्म, परिवारस्य आजीविका मूलतः तस्य पितुः वेतनस्य उपरि अवलम्बते स्म यतः द्वौ बालकौ अध्ययनं कुर्वन्तौ आस्ताम्
"कृपया निश्चिन्ताः भवन्तु, वयं मैमैती ऐली इत्यस्य प्रशिक्षणं अवश्यं करिष्यामः!" तदनन्तरं हुआङ्ग अमिङ्ग्, झाङ्ग योङ्गजी च मैमैती ऐली इत्यस्य शैक्षणिक-वृत्ति-नियोजने साहाय्यं कृतवन्तौ, अपि च शिक्षणार्थं अधिकं समयं समर्पयितुं प्रोत्साहवन्तौ । "अधुना वयं अंशकालिकं कार्यं एकपार्श्वे स्थापयितुं शक्नुमः। आर्थिककठिनतानां निवारणस्य उपायं अन्विष्य प्रथमं विद्यालये उत्तमं कार्यं कुर्मः!" .
अध्यापकः दूरतः आगतः इति ज्ञात्वा सिन्यु-समुदायस्य पार्टी-समितेः सचिवः ऐसलः अपि त्वरितम् आगतः, "मैमैती ऐली अस्माकं समुदायस्य प्रथमः बालकः अस्ति यः मुख्यभूमिं गत्वा कनिष्ठ-उच्चविद्यालये अध्ययनं करोति। अधुना सः महाविद्यालयं गतः।" .वयं बहु प्रसन्नाः स्मः यत् सः अस्माकं समुदायस्य बहवः बालकाः आदर्शः अस्ति। जियाङ्गः सः तस्य दलेन सह ऐसार् इत्यनेन सह संवादं कृतवान् । जियाङ्ग हे अवदत् - "अहम् आशासे यत् अत्र अधिकाः बालकाः चाङ्गशा विज्ञानप्रौद्योगिकीविश्वविद्यालये आगन्तुं शक्नुवन्ति। वयं तान् अवश्यमेव सम्यक् प्रशिक्षयिष्यामः!"
काशगरक्षेत्रे जियाङ्ग हे तस्य दलेन सह यिंगिशा-मण्डलम् आगतः । काउण्टी-नगरात् आरभ्य वयं गोबी-मरुभूमिं समुद्रतटं च गत्वा विशालक्षेत्रेषु आगताः क्षेत्रेषु गहने सादिक-ऐसनस्य गृहम् आसीत् । सादिक ऐसनस्य परिवारे पञ्च जनाः सन्ति यदा सः ३ वर्षीयः आसीत् तदा तस्य माता गृहे एव कृषकरूपेण कार्यं करोति।
"सादिकः अतीव उत्कृष्टः अस्ति। सः अस्माकं महाविद्यालये प्रथमः झिन्जियाङ्ग-जातीय-अल्पसंख्यक-छात्रदलस्य सदस्यः अस्ति। तस्य विद्यालये उत्तमाः ग्रेडाः सन्ति, कक्षायाः अध्यक्षत्वेन च कार्यं करोति..." जियाङ्गः सः मातापितृभ्यः परिचयं कृतवान्। सादिक ऐसनः अस्मिन् वर्षे जूनमासे स्नातकपदवीं प्राप्तवान्, सः सम्प्रति गृहे रोजगारव्यवस्थायाः प्रतीक्षां कुर्वन् अस्ति। "शिक्षकैः मम बहु साहाय्यं कृतम्। भविष्ये विद्यालयस्य शिक्षकानां च प्रशिक्षणं अवश्यमेव जीविष्यामि!"
तदतिरिक्तं जियाङ्ग हे तस्य दलेन सह सेपुला सेमेल्, रेफाटी निजाति इत्यादीनां पञ्चानां छात्राणां गृहभ्रमणं अपि कृतवन्तः ।
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।