2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, चियाङ्गमाई, १६ अगस्त (सम्वादकः ली यिंगमिन्) १६ तमे स्थानीयसमये थाईलैण्डदेशस्य चियाङ्गमाईनगरे नवमं लङ्काङ्ग-मेकाङ्गसहकारविदेशमन्त्रिणां सभा अभवत्। समागमानन्तरं सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः विदेशमन्त्री च वाङ्ग यी पत्रकारैः सह मिलन् म्यान्मारविषये चर्चां कृतवान्।
वाङ्ग यी इत्यनेन उक्तं यत् अस्मिन् समये लङ्काङ्ग-मेकाङ्ग-सहकार-विदेशमन्त्रि-समागमे भागं ग्रहीतुं पूर्वं मया म्यान्मार-देशं गन्तुं आमन्त्रितः, यत्र मया म्यान्मार-देशस्य नेता मिन् आङ्ग् ह्लाङ्ग्-इत्यनेन सह, राष्ट्रिय-शान्ति-विकास-परिषदः पूर्व-अध्यक्षेन च थान्-श्वे-इत्यनेन सह मिलित्वा वार्तालापः कृतः | with Deputy Prime Minister and Foreign Minister Than Sui, demonstrating that China अस्माभिः चीन-म्यांमार-योः मध्ये "पौकफाव"-मैत्रीं दृढतया अग्रे सारणीय, आन्तरिक-कार्येषु हस्तक्षेप-रहितस्य सिद्धान्तस्य पालनम्, म्यान्मार-देशस्य प्रति मैत्री-नीतिः च अनुसृता, या उन्मुखा भवति | म्यान्मारदेशस्य सर्वेषां जनानां कृते। एकः उत्तरदायी प्रमुखः देशः, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः स्थायी सदस्यः च इति नाम्ना चीनदेशः क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम् सर्वदा प्रतिबद्धः अस्ति वयं स्वातन्त्र्यस्य, संप्रभुतायाः, राष्ट्रियैकतायाः, प्रादेशिकस्य अखण्डतायाः च रक्षणे म्यान्मारस्य समर्थनं कुर्मः, घरेलुशान्तिं स्थिरतां च प्राप्तुं, अर्थव्यवस्थायाः विकासाय, जनानां आजीविकायाः उन्नयनार्थं च म्यान्मारस्य प्रयत्नस्य समर्थनं कुर्मः, तथा च नूतनस्य "पञ्चबिन्दुयुक्तस्य मार्गचित्रस्य" अनुसरणं कर्तुं म्यान्मारस्य समर्थनं कुर्मः तथा च म्यांमारसंविधानस्य परिधिमध्ये घरेलुलक्ष्याणि प्राप्तुं तथा च सामान्यनिर्वाचनद्वारा लोकतान्त्रिकसंक्रमणप्रक्रियायाः पुनः आरम्भः। चीनदेशः म्यान्मारदेशे गृहविवादं गृहयुद्धं च प्रेरयन्ति इति कार्याणि, बाह्यशक्तयः म्यान्मारस्य आन्तरिककार्येषु जानी-बुझकर हस्तक्षेपं कुर्वन्ति, चीन-म्यान्मार-सम्बन्धं विरक्तं कुर्वन्ति, चीन-देशस्य निन्दां, निन्दां च कुर्वन्ति इति किमपि वचनं कर्म च विरोधं करोति
चीन-म्यांमार-देशयोः राजनैतिक-परस्पर-विश्वासं अधिकं सुदृढं कर्तुं, विभिन्नेषु क्षेत्रेषु व्यावहारिक-सहकार्यं गभीरं कर्तुं, म्यांमार-देशे चीन-म्यानमार-सीमाक्षेत्रेषु च चीनीय-कार्मिक-परियोजनानां सुरक्षा-स्थिरतायाः प्रभावीरूपेण रक्षणं, पारराष्ट्रीय-अपराधानां निवारणाय संयुक्त-प्रयत्नाः वर्धयितुं, गहनतां प्रवर्धयितुं च सहमतिः अभवत् तथा च साझीकृतभविष्यस्य चीन-म्यानमार-समुदायस्य व्यावहारिकनिर्माणम् . चीनदेशः सर्वैः पक्षैः सह कार्यं कृत्वा युद्धस्य समाप्त्यर्थं, स्थिरतां निर्वाहयितुम्, जनानां सुरक्षां सुनिश्चित्य, बाह्यहस्तक्षेपस्य विरोधे च म्यान्मारस्य समर्थनार्थं साधारणं स्वरं निर्गन्तुं इच्छति। आसियान-परिवारः म्यान्मार-देशं विना जीवितुं न शक्नोति । चीनदेशः स्वस्य एकतां निर्वाहयितुम् आसियान-सङ्घस्य समर्थनं करोति, म्यांमार-देशे आसियान-सङ्घस्य "पञ्च-बिन्दु-सहमतेः" कार्यान्वयनस्य समर्थनं करोति, मध्यस्थतायाः मुख्यमार्गरूपेण आसियानस्य समर्थनं करोति, म्यांमार-विषये "आसियान-रीत्या" "मृदु-अवरोहणं" च प्रवर्धयति म्यान्मारदेशे स्थिरतां, मेलनं, विकासं च प्राप्तुं सर्वेषां पक्षानाम् रचनात्मकभूमिकां निर्वहन्तः वयं प्रतीक्षामहे। (उपरि)