समाचारं

सर्वे जनसम्पर्ककर्मचारिणः राजीनामा दत्तवन्तः इति प्रकाशितम्? सुप्रसिद्धाः कम्पनयः वदन्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूर्यसंरक्षणवस्त्रब्राण्ड् जे चौ, याङ्ग मी च समर्थितःकदलीफलस्य अधःपरिच्छेदस्य अफवाः।

१४ अगस्त २०१८.जियाओक्सिया इत्यनेन ब्राण्ड् विभागं समाप्तं कृत्वा विपणनविभागं विक्रयविभागे विलीनं कृतम् इति वार्ता अस्ति।विगतदिनद्वये परिच्छेदस्य अफवाः विषये,१५ अगस्तदिनाङ्के जिओक्सियाग्राहकसेवा नण्डुबे फाइनेन्शियल न्यूज इत्यस्य संवाददातारं प्रति प्रतिक्रियां दत्तवती यत् -वर्तमान समये कम्पनीयाः कार्याणि सर्वाणि सामान्यानि सन्ति पदानि ।

सूर्यरक्षा-उद्योगस्य "हर्मेस्" इति नाम्ना प्रसिद्धः जिओक्सिया स्वस्य "गुड लुक्स् + ब्लैक टेक्नोलॉजी" इति तृण-उत्पादन-पद्धतेः उपरि अवलम्ब्य नाम कृतवान् अस्ति । द्विवारं IPO मध्ये असफलः Jiaoxia अद्यापि “China’s No. 1 Urban Outdoor Stock” इति उपाधिं प्राप्तुम् इच्छति वा?

जिओक्सिया आधिकारिक तथा तृतीयपक्ष भर्ती मञ्च

जनसम्पर्कस्य ब्राण्ड् विभागस्य च भर्तीसूचना अद्यापि प्रकाशिता अस्ति

१४ अगस्तदिनाङ्के स्वमाध्यमेन यिलान् बिजनेस इत्यस्मात् प्राप्तानां वार्तानां अनुसारं बहुभिः कम्पनीकर्मचारिभिः पुष्टिः कृता यत् जियाओक्सिया इत्यनेन ब्राण्ड् विभागः पूर्णतया समाप्तः, सर्वे जनसम्पर्कविभागस्य कर्मचारिणः राजीनामा दत्ताः, विपणनविभागः विक्रयविभागे विलीनः च अस्ति।नण्डु बे फाइनेन्शियल न्यूज इत्यस्य एकः संवाददाता अवलोकितवान् यत् जियाओक्सिया आधिकारिक-तृतीय-पक्ष-भर्ती-मञ्चेषु ज्ञातं यत् कम्पनी अद्यापि ब्राण्ड्-विकास-विभागः, जनसम्पर्क-विभागः, जनसम्पर्क-इत्यादीनां पदानाम् कृते भर्तीं कुर्वती अस्ति।

तस्मिन् एव दिने नण्डुबे फाइनेन्शियल न्यूज इत्यस्य संवाददातारः विभिन्नैः चैनलैः जियाओक्सिया-अधिकारिभिः सह सम्पर्कं कृतवन्तः ।१५ अगस्तदिनाङ्के जिओक्सियाग्राहकसेवा नण्डुबे फाइनेन्शियल न्यूज इत्यस्य संवाददातारं प्रति प्रतिक्रियां दत्तवती यत् -सम्प्रति कम्पनी सामान्यतया कार्यं कुर्वती अस्तिसामान्यतया उपर्युक्ता स्थितिः कम्पनीयाः संगठनात्मकसंरचनायाः सामान्यसमायोजनं उन्नयनं च भवति, कम्पनीयाः जनसम्पर्कः अद्यापि अस्ति, तथा च नूतनः विभागः जनकार्यविभागः अस्ति, यः सम्प्रति प्रासंगिकपदानां कृते कर्मचारिणः नियुक्तिं कुर्वन् अस्ति